References

RArṇ, 11, 84.1
  mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /Context
RArṇ, 11, 123.1
  pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate /Context
RArṇ, 11, 177.1
  tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /Context
RArṇ, 11, 179.1
  bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /Context
RArṇ, 11, 183.2
  peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //Context
RArṇ, 11, 191.1
  ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /Context
RArṇ, 11, 193.1
  hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā /Context
RArṇ, 12, 298.1
  avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /Context
RArṇ, 12, 330.2
  pādena kanakaṃ dattvā pāradaṃ tatra yojayet /Context
RArṇ, 12, 351.1
  rājāvartaṃ tataḥ sūte yojayet pādayogataḥ /Context
RArṇ, 12, 360.2
  varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //Context
RArṇ, 14, 4.0
  pādāṃśena suvarṇasya pattralepaṃ tu kārayet //Context
RArṇ, 15, 60.1
  hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam /Context
RArṇ, 15, 60.2
  pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam //Context
RArṇ, 15, 83.2
  tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet /Context
RArṇ, 16, 8.1
  baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ /Context
RArṇ, 16, 8.2
  drutapāde tato deyaṃ drāvayitvā punardravet //Context
RArṇ, 17, 50.2
  tṛtīye pādabhāgena tārāriṣṭaṃ tu jāyate //Context
RArṇ, 17, 100.0
  pādam etat surāsekair jāyate nakhapāṇḍuram //Context
RArṇ, 6, 15.1
  tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam /Context
RArṇ, 7, 11.1
  devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam /Context
RArṇ, 7, 41.1
  tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam /Context
RArṇ, 7, 77.1
  dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake /Context
RArṇ, 8, 13.2
  pādonalakṣarāgāstu proktā marakate priye //Context