References

RCint, 2, 24.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /Context
RCint, 3, 60.1
  śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /Context
RCint, 4, 18.2
  arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //Context
RCint, 4, 18.2
  arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //Context
RCint, 4, 19.1
  veṣṭayedarkapatraistu samyaggajapuṭe pacet /Context
RCint, 4, 22.0
  taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //Context
RCint, 4, 25.1
  nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /Context
RCint, 4, 30.3
  dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //Context
RCint, 5, 14.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RCint, 6, 6.2
  saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //Context
RCint, 6, 10.1
  snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /Context
RCint, 6, 20.1
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ /Context
RCint, 6, 57.2
  mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām //Context
RCint, 7, 48.1
  arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ /Context
RCint, 7, 123.1
  supakvabhānupatrāṇāṃ rasamādāya dhārayet /Context
RCint, 8, 47.2
  nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ //Context
RCint, 8, 165.1
  arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /Context