References

BhPr, 2, 3, 235.2
  śigruḥ kośātakī vandhyā kākamācī ca bālakam //Context
RArṇ, 5, 22.1
  sūryāvartaśca kadalī vandhyā kośātakī tathā /Context
RArṇ, 7, 82.2
  rājakośātakītoyaiḥ pittaiśca paribhāvayet //Context
RArṇ, 7, 89.2
  kadalīkandasāreṇa vandhyākośātakīrasaiḥ //Context
RArṇ, 9, 16.1
  koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /Context
RHT, 9, 8.1
  sūryāvartaḥ kadalī vandhyā kośātakī ca suradālī /Context
RMañj, 6, 196.2
  tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham //Context
RPSudh, 5, 58.1
  kośātakī kṣīrakando vaṃdhyākarkoṭakī tathā /Context
RRÅ, R.kh., 7, 38.1
  śigru kośātakī vandhyā kākamācī ca vāyasī /Context
RRÅ, V.kh., 10, 79.1
  kośātakīdalarasairbhāvayeddinasaptakam /Context
RRÅ, V.kh., 13, 75.2
  mardayet pittavargeṇa tiktakośātakīdravaiḥ //Context
RRÅ, V.kh., 14, 39.1
  tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam /Context
RRÅ, V.kh., 2, 17.2
  guñjā kośātakī nīlī ākhukarṇī triparṇikā //Context
RRÅ, V.kh., 3, 73.2
  tataḥ kośātakībījacūrṇena saha peṣayet //Context
RRÅ, V.kh., 3, 93.2
  śigruḥ kośātakī vandhyā kākamācī ca vālukam //Context
RRÅ, V.kh., 4, 32.1
  tiktakośātakībījaṃ cāṇḍālīkanda eva ca /Context
RRÅ, V.kh., 7, 15.1
  tiktakośātakī nīlī viṣamuṣṭīndravāruṇī /Context
RRS, 11, 57.2
  kośātakī nīraṃ kaṇā lāṅgalī kaṭutumbikā //Context
RRS, 3, 119.1
  sūryāvartakakadalī vandhyā kośātakī ca suradālī /Context
RRS, 5, 142.1
  triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam /Context
ŚdhSaṃh, 2, 12, 228.2
  tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham //Context