Fundstellen

RArṇ, 10, 53.1
  devadālī śaṅkhapuṣpī kākajaṅghā śatāvarī /Kontext
RArṇ, 12, 179.1
  devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /Kontext
RArṇ, 12, 182.1
  devadālīphalaṃ mūlamīśvarīrasa eva ca /Kontext
RArṇ, 14, 128.1
  devadālī śaṅkhapuṣpī tadrasena tu mardayet /Kontext
RArṇ, 5, 14.1
  kaṭutumbī ca gosandhī devadālīndravāruṇī /Kontext
RArṇ, 5, 18.2
  devadālī śaṅkhapuṣpī kākamācī hanūmatī //Kontext
RArṇ, 5, 23.1
  devadālī ca deveśi drāvikāḥ parikīrtitāḥ /Kontext
RArṇ, 7, 11.1
  devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam /Kontext
RArṇ, 7, 90.1
  kākamācīdevadālīvajrakandarasaistathā /Kontext
RArṇ, 7, 118.1
  devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ /Kontext
RArṇ, 7, 120.1
  samāṃśaṃ suragopasya suradālyāśca yadrajaḥ /Kontext
RArṇ, 7, 128.1
  bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca /Kontext
RArṇ, 7, 133.2
  kadalī potakī dālī kṣārameṣāṃ tu sādhayet //Kontext
RArṇ, 9, 9.1
  ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ /Kontext
RArṇ, 9, 10.1
  vāstukairaṇḍakadalīdevadālīpunarnavam /Kontext
RArṇ, 9, 16.2
  devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam /Kontext