Fundstellen

RCūM, 11, 75.1
  sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /Kontext
RCūM, 5, 52.2
  etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //Kontext
RHT, 18, 69.1
  tārākṛṣṭiṃ vakṣye mṛtavaṅgaṃ tālakena tulyāṃśam /Kontext
RKDh, 1, 1, 54.1
  etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave /Kontext
RKDh, 1, 1, 59.3
  atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /Kontext
RPSudh, 6, 60.1
  sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /Kontext
RRĂ…, V.kh., 3, 76.1
  atha śuddhasya gandhasya tailapātanamucyate /Kontext
RRS, 3, 122.0
  sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //Kontext
RRS, 9, 56.3
  etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //Kontext