References

BhPr, 1, 8, 112.2
  saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //Context
BhPr, 2, 3, 47.2
  dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //Context
BhPr, 2, 3, 218.2
  dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //Context
RArṇ, 1, 45.2
  prayānti narakaṃ sarve chittvā sukṛtasaṃcayam //Context
RArṇ, 11, 159.2
  jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ //Context
RArṇ, 12, 204.2
  cakratulyaṃ bhramatyetadāyudhāni nikṛntati //Context
RArṇ, 14, 35.2
  icchayā kurute sṛṣṭimicchayā saṃharejjagat //Context
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Context
RCint, 8, 29.2
  trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //Context
RCint, 8, 258.2
  saṃvatsarājjarāmṛtyurogajālaṃ nivārayet //Context
RMañj, 1, 6.2
  tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //Context
RRÅ, R.kh., 6, 1.2
  ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //Context
RRÅ, R.kh., 8, 6.1
  saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca /Context
RRS, 3, 124.1
  bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet //Context
RRS, 5, 20.1
  balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /Context