Fundstellen

RPSudh, 1, 31.1
  kṣārau cāmlena sahitau tathā ca paṭupaṃcakam /Kontext
RPSudh, 1, 31.2
  trikaṭu triphalā caiva citrakeṇa samanvitā //Kontext
RPSudh, 1, 67.2
  kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ //Kontext
RPSudh, 1, 67.2
  kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ //Kontext
RPSudh, 1, 79.1
  jalayaṃtrasya yogena viḍena sahito rasaḥ /Kontext
RPSudh, 1, 82.1
  biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ /Kontext
RPSudh, 1, 105.2
  tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam //Kontext
RPSudh, 1, 106.1
  kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /Kontext
RPSudh, 1, 107.1
  kalkenānena sahitaṃ sūtakaṃ ca vimardayet /Kontext
RPSudh, 1, 127.1
  bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /Kontext
RPSudh, 1, 134.1
  karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram /Kontext
RPSudh, 10, 10.2
  tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā //Kontext
RPSudh, 10, 10.2
  tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā //Kontext
RPSudh, 10, 14.2
  raktavargayutā mṛtsnākāritā mūṣikā śubhā //Kontext
RPSudh, 10, 18.1
  gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca /Kontext
RPSudh, 2, 51.1
  kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam /Kontext
RPSudh, 2, 51.2
  śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam //Kontext
RPSudh, 2, 102.2
  abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam //Kontext
RPSudh, 2, 105.1
  kumārī meghanādā ca madhusaiṃdhavasaṃyutā /Kontext
RPSudh, 3, 22.2
  sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //Kontext
RPSudh, 3, 34.1
  supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /Kontext
RPSudh, 3, 42.0
  kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //Kontext
RPSudh, 3, 43.1
  anupāne prayoktavyā triphalākṣaudrasaṃyutā /Kontext
RPSudh, 3, 43.2
  parpaṭīṃ bhakṣayetprātastathā tryūṣaṇasaṃyutām //Kontext
RPSudh, 3, 44.1
  sannipātaharā sā tu pañcakolena saṃyutā /Kontext
RPSudh, 3, 45.1
  kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati /Kontext
RPSudh, 3, 46.2
  vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā //Kontext
RPSudh, 3, 48.2
  āruṣkareṇa sahitā sā tu sidhmavināśinī //Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RPSudh, 4, 3.2
  saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam /Kontext
RPSudh, 4, 7.1
  rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate /Kontext
RPSudh, 4, 18.3
  tadbhasma puratoyena daradena samanvitam /Kontext
RPSudh, 4, 24.1
  tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /Kontext
RPSudh, 4, 30.1
  tālenāmlena sahitāṃ marditāṃ hi śilātale /Kontext
RPSudh, 4, 33.1
  śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam /Kontext
RPSudh, 4, 49.2
  cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam //Kontext
RPSudh, 5, 67.2
  kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam //Kontext
RPSudh, 5, 74.1
  viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam /Kontext
RPSudh, 5, 81.1
  pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat /Kontext
RPSudh, 5, 96.1
  piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam /Kontext
RPSudh, 5, 99.2
  vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ //Kontext
RPSudh, 5, 115.1
  vaikrāṃtakāṃtatriphalātrikaṭubhiḥ samanvitam /Kontext
RPSudh, 5, 126.1
  pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām /Kontext
RPSudh, 5, 131.2
  māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam //Kontext
RPSudh, 6, 62.1
  babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam /Kontext
RPSudh, 6, 64.2
  puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //Kontext
RPSudh, 7, 57.1
  tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu /Kontext
RPSudh, 7, 59.1
  citramūlakarudantike śubhā jambukī jalayutā dravantikā /Kontext