References

RRÅ, R.kh., 2, 21.2
  taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam //Context
RRÅ, R.kh., 6, 9.2
  baddhvā dhānyayutaṃ vastre mardayetkāñjikaiḥ saha //Context
RRÅ, R.kh., 7, 16.1
  vimalā trividhaṃ pācyā rambhātoyena saṃyutā /Context
RRÅ, R.kh., 7, 38.2
  āsāmekarasenaiva trikṣārairlavaṇair yutam //Context
RRÅ, R.kh., 8, 15.2
  baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam //Context
RRÅ, R.kh., 8, 15.2
  baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam //Context
RRÅ, R.kh., 8, 88.1
  taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ /Context
RRÅ, R.kh., 9, 57.2
  guḍasya kuḍave pakvaṃ lauhabhasma palānvitam //Context
RRÅ, V.kh., 1, 48.1
  tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /Context
RRÅ, V.kh., 10, 42.1
  pratyekaṃ bhāgamekaikaṃ pūrvatailavasāyutam /Context
RRÅ, V.kh., 10, 47.2
  kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam //Context
RRÅ, V.kh., 10, 63.1
  trikṣāraṃ pañcalavaṇam amlavetasasaṃyutam /Context
RRÅ, V.kh., 11, 4.1
  nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ /Context
RRÅ, V.kh., 11, 23.1
  tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /Context
RRÅ, V.kh., 11, 24.1
  ādāya mardayettadvattāmracūrṇena saṃyutam /Context
RRÅ, V.kh., 11, 35.1
  dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam /Context
RRÅ, V.kh., 12, 11.1
  taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam /Context
RRÅ, V.kh., 12, 13.1
  jāritaṃ sāraṇāyantre kṣipettailaṃ vasānvitam /Context
RRÅ, V.kh., 12, 13.2
  drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam //Context
RRÅ, V.kh., 12, 14.2
  sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam //Context
RRÅ, V.kh., 12, 23.2
  śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam //Context
RRÅ, V.kh., 12, 46.1
  eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam /Context
RRÅ, V.kh., 12, 57.1
  tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam /Context
RRÅ, V.kh., 12, 73.1
  athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam /Context
RRÅ, V.kh., 13, 31.1
  stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /Context
RRÅ, V.kh., 13, 38.1
  dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam /Context
RRÅ, V.kh., 13, 71.2
  saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam /Context
RRÅ, V.kh., 13, 72.2
  śatavāraṃ prayatnena mitrapaṃcakasaṃyutam /Context
RRÅ, V.kh., 13, 76.1
  kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ /Context
RRÅ, V.kh., 13, 77.2
  payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam //Context
RRÅ, V.kh., 14, 11.2
  saiṃdhavena yutaṃ sarvaṃ ṣoḍaśāṃśaṃ rasasya tu //Context
RRÅ, V.kh., 14, 39.1
  tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam /Context
RRÅ, V.kh., 15, 44.1
  śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam /Context
RRÅ, V.kh., 15, 59.1
  taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam /Context
RRÅ, V.kh., 15, 88.2
  taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam //Context
RRÅ, V.kh., 16, 8.1
  kāṃtapāṣāṇacūrṇaṃ tu bhūlatācūrṇasaṃyutam /Context
RRÅ, V.kh., 16, 13.2
  pañcamāhiṣasaṃmiśraṃ kṛtvātha vaṭakīkṛtam /Context
RRÅ, V.kh., 16, 15.1
  taptakhalve śuddhasūtaṃ jīvadbhūnāgasaṃyutam /Context
RRÅ, V.kh., 16, 21.2
  taptakhalve dinaṃ mardyaṃ tataḥ siddhaviḍānvitam //Context
RRÅ, V.kh., 16, 69.1
  tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam /Context
RRÅ, V.kh., 16, 75.1
  tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam /Context
RRÅ, V.kh., 16, 76.2
  samuddhṛtya punarmardyamamlavargeṇa saṃyutam //Context
RRÅ, V.kh., 16, 108.1
  kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam /Context
RRÅ, V.kh., 16, 109.2
  tridinaṃ taptakhalve tu divyauṣadhīdravairyutam //Context
RRÅ, V.kh., 17, 10.1
  kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam /Context
RRÅ, V.kh., 18, 7.2
  tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //Context
RRÅ, V.kh., 18, 11.2
  strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet //Context
RRÅ, V.kh., 18, 165.2
  punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam /Context
RRÅ, V.kh., 19, 75.1
  tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam /Context
RRÅ, V.kh., 19, 125.1
  lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam /Context
RRÅ, V.kh., 20, 2.2
  mardayettriphalākvāthairnaramūtrairyutaistataḥ //Context
RRÅ, V.kh., 20, 3.1
  karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ /Context
RRÅ, V.kh., 20, 5.2
  dravairhariṇakhuryā vā naramūtrayutaṃ rasam //Context
RRÅ, V.kh., 20, 16.1
  āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ /Context
RRÅ, V.kh., 20, 101.1
  pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam /Context
RRÅ, V.kh., 20, 138.1
  śilayā mārito nāgaḥ sūtarājasamanvitaḥ /Context
RRÅ, V.kh., 3, 64.2
  matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //Context
RRÅ, V.kh., 3, 110.1
  svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /Context
RRÅ, V.kh., 4, 69.1
  pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca /Context
RRÅ, V.kh., 4, 78.2
  sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 4, 111.2
  yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 4, 119.2
  etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 4, 130.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam /Context
RRÅ, V.kh., 4, 137.1
  pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca /Context
RRÅ, V.kh., 4, 143.2
  sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 5, 11.1
  aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam /Context
RRÅ, V.kh., 5, 32.1
  sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam /Context
RRÅ, V.kh., 6, 78.1
  punarmṛtkharpare pacyādgokṣīreṇa samāyutam /Context
RRÅ, V.kh., 6, 98.1
  śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam /Context
RRÅ, V.kh., 6, 101.2
  ityevaṃ triguṇaṃ vāhyaṃ svarṇaṃ gandhakasaṃyutam //Context
RRÅ, V.kh., 7, 1.1
  dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam /Context
RRÅ, V.kh., 7, 30.1
  jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /Context
RRÅ, V.kh., 7, 50.2
  trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 7, 61.2
  etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 7, 98.1
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam /Context
RRÅ, V.kh., 7, 102.2
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 7, 111.1
  drutapāradamadhye tu kiṃcitkarpūrasaṃyutam /Context
RRÅ, V.kh., 7, 113.1
  kaṭukośātakībījaṃ cāṇḍālīkandasaṃyutam /Context
RRÅ, V.kh., 7, 127.2
  vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //Context
RRÅ, V.kh., 8, 2.2
  samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam //Context
RRÅ, V.kh., 8, 14.1
  evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /Context
RRÅ, V.kh., 8, 59.2
  vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam //Context
RRÅ, V.kh., 9, 37.2
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 9, 79.1
  athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam /Context
RRÅ, V.kh., 9, 95.1
  śuddhena sūtarājena triguṇena ca saṃyutam /Context
RRÅ, V.kh., 9, 112.2
  dinānte tatsamuddhṛtya krāmaṇena samāyutam //Context
RRÅ, V.kh., 9, 118.1
  krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite /Context