References

RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Context
RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Context
RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Context
RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Context
RCūM, 10, 73.2
  viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /Context
RCūM, 10, 76.1
  lakucadravagandhāśmaṭaṅkaṇena samanvitam /Context
RCūM, 10, 78.1
  śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam /Context
RCūM, 10, 79.1
  sattvametatsamādāya varabhūnāgasattvayuk /Context
RCūM, 10, 94.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /Context
RCūM, 10, 126.1
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /Context
RCūM, 10, 137.2
  mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam //Context
RCūM, 10, 141.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva /Context
RCūM, 11, 15.1
  itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Context
RCūM, 11, 24.1
  gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ /Context
RCūM, 11, 26.2
  dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam //Context
RCūM, 11, 43.1
  chāgalasyātha bālasya malena ca samanvitam /Context
RCūM, 11, 81.2
  ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //Context
RCūM, 12, 40.0
  tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam //Context
RCūM, 12, 55.1
  puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /Context
RCūM, 14, 17.1
  vicūrṇya luṅgatoyena daradena samanvitam /Context
RCūM, 14, 32.2
  tatra rūpyaṃ vinikṣipya samasīsasamanvitam //Context
RCūM, 14, 52.1
  liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite /Context
RCūM, 14, 52.2
  tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam //Context
RCūM, 14, 63.2
  pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam //Context
RCūM, 14, 66.1
  barbūratvagrasaḥ peyo vireke takrasaṃyutam /Context
RCūM, 14, 70.1
  tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /Context
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Context
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Context
RCūM, 14, 158.1
  madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /Context
RCūM, 14, 166.1
  taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite /Context
RCūM, 14, 171.1
  trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /Context
RCūM, 14, 171.2
  brahmabījājamodāgnibhallātatilasaṃyutam //Context
RCūM, 15, 2.2
  amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam //Context
RCūM, 15, 67.1
  trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /Context
RCūM, 16, 14.1
  abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam /Context
RCūM, 16, 18.1
  tatsattvaṃ gālayitvā ca vāsasā ravakānvitam /Context
RCūM, 16, 27.1
  viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ /Context
RCūM, 16, 30.1
  bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /Context
RCūM, 16, 32.1
  kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /Context
RCūM, 4, 43.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Context
RCūM, 4, 58.2
  bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam //Context
RCūM, 5, 58.1
  jīrṇakiṭṭarajaḥ sūkṣmaṃ guḍacūrṇasamanvitam /Context
RCūM, 5, 108.1
  dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /Context
RCūM, 5, 108.1
  dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /Context
RCūM, 9, 30.1
  guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ /Context