References

ÅK, 2, 1, 5.2
  kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ //Context
RājNigh, 13, 99.1
  kampillako 'tha raktāṅgo recano recakastathā /Context
RājNigh, 13, 99.1
  kampillako 'tha raktāṅgo recano recakastathā /Context
RājNigh, 13, 99.1
  kampillako 'tha raktāṅgo recano recakastathā /Context
RājNigh, 13, 99.1
  kampillako 'tha raktāṅgo recano recakastathā /Context
RājNigh, 13, 99.2
  rañjako lohitāṅgaśca kampillo raktacūrṇakaḥ //Context
RājNigh, 13, 99.2
  rañjako lohitāṅgaśca kampillo raktacūrṇakaḥ //Context
RājNigh, 13, 99.2
  rañjako lohitāṅgaśca kampillo raktacūrṇakaḥ //Context
RājNigh, 13, 99.2
  rañjako lohitāṅgaśca kampillo raktacūrṇakaḥ //Context
RājNigh, 13, 100.1
  kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /Context
RCūM, 11, 90.1
  kampillaścāparo gaurīpāṣāṇo navasārakaḥ /Context
RCūM, 11, 92.2
  saurāṣṭradeśasambhūtaḥ sa hi kampillako mataḥ //Context
RCūM, 11, 93.2
  mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī //Context
RRS, 3, 126.1
  kampillaścapalo gaurīpāṣāṇo navasārakaḥ /Context
RRS, 3, 128.2
  saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ //Context
RRS, 3, 129.2
  mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī //Context