References

ÅK, 2, 1, 7.1
  puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ /Context
BhPr, 1, 8, 101.2
  kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //Context
BhPr, 1, 8, 157.1
  kapardako varāṭaśca kapardī ca varāṭikā /Context
BhPr, 1, 8, 157.1
  kapardako varāṭaśca kapardī ca varāṭikā /Context
BhPr, 1, 8, 157.1
  kapardako varāṭaśca kapardī ca varāṭikā /Context
BhPr, 1, 8, 157.1
  kapardako varāṭaśca kapardī ca varāṭikā /Context
BhPr, 1, 8, 157.2
  kapardikā himā netrahitā sphoṭakṣayāpahā /Context
BhPr, 2, 3, 238.2
  nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ //Context
KaiNigh, 2, 136.1
  carācarā varāṭāśca kapardā jalaśuktayaḥ /Context
KaiNigh, 2, 136.1
  carācarā varāṭāśca kapardā jalaśuktayaḥ /Context
KaiNigh, 2, 136.1
  carācarā varāṭāśca kapardā jalaśuktayaḥ /Context
KaiNigh, 2, 136.1
  carācarā varāṭāśca kapardā jalaśuktayaḥ /Context
MPālNigh, 4, 63.2
  kapardāḥ kṣullakā jñeyā varāṭāśca varāṭikā /Context
MPālNigh, 4, 63.2
  kapardāḥ kṣullakā jñeyā varāṭāśca varāṭikā /Context
RArṇ, 17, 99.2
  dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ //Context
RArṇ, 5, 40.0
  śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ //Context
RājNigh, 13, 124.1
  kapardako varāṭaśca kapardiśca varāṭikā /Context
RājNigh, 13, 124.1
  kapardako varāṭaśca kapardiśca varāṭikā /Context
RājNigh, 13, 124.1
  kapardako varāṭaśca kapardiśca varāṭikā /Context
RājNigh, 13, 124.1
  kapardako varāṭaśca kapardiśca varāṭikā /Context
RājNigh, 13, 124.2
  carācaraś caro varyo bālakrīḍaranakaśca saḥ //Context
RājNigh, 13, 124.2
  carācaraś caro varyo bālakrīḍaranakaśca saḥ //Context
RājNigh, 13, 124.2
  carācaraś caro varyo bālakrīḍaranakaśca saḥ //Context
RājNigh, 13, 124.2
  carācaraś caro varyo bālakrīḍaranakaśca saḥ //Context
RājNigh, 13, 125.1
  kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /Context
RCint, 3, 90.2
  kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ //Context
RCint, 7, 70.2
  muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //Context
RCint, 7, 114.1
  pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā /Context
RCint, 7, 115.0
  varāṭī kāñjike svinnā yāmācchuddhimavāpnuyāt //Context
RCint, 7, 119.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Context
RCūM, 11, 90.2
  kapardo vahnijāraśca girisindūrahiṅgulau //Context
RCūM, 11, 98.1
  pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā /Context
RCūM, 11, 98.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Context
RCūM, 11, 102.2
  varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //Context
RCūM, 14, 184.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Context
RCūM, 3, 12.1
  kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca /Context
RHT, 3, 1.2
  kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ //Context
RMañj, 3, 2.1
  kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam /Context
RMañj, 3, 89.1
  pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ /Context
RMañj, 3, 90.2
  rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ //Context
RMañj, 3, 91.1
  varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt /Context
RMañj, 3, 97.2
  ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //Context
RMañj, 6, 3.2
  tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām //Context
RMañj, 6, 7.2
  mardayitvā vicūrṇyātha tenāpūrya varāṭikām //Context
RMañj, 6, 25.1
  palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /Context
RMañj, 6, 29.1
  varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca /Context
RMañj, 6, 37.2
  varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam //Context
RMañj, 6, 116.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam /Context
RMañj, 6, 122.2
  kṛṣṇātrikaṃ viśvaṣaṭkaṃ dagdhaṃ kapardikādvikam //Context
RMañj, 6, 153.1
  muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /Context
RMañj, 6, 191.2
  kapardisarjikākṣāramāgadhīviśvabheṣajam //Context
RPSudh, 6, 72.1
  varāṭikā yā tu sārdhaniṣkapramāṇikā /Context
RPSudh, 6, 76.1
  sthūlā varāṭikā proktā guruśca śleṣmapittahā /Context
RRÅ, R.kh., 5, 2.1
  kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam /Context
RRÅ, V.kh., 2, 6.2
  cunnaṃ kūrpaṃ śaṅkhaśuktivarāṭaiḥ śuklavargakaḥ //Context
RRÅ, V.kh., 3, 66.2
  śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam /Context
RRS, 11, 70.1
  śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /Context
RRS, 3, 126.2
  kapardo vahnijāraśca girisindūrahiṅgulau //Context
RRS, 3, 137.1
  pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā /Context
RRS, 3, 137.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Context
RRS, 3, 140.0
  tadanye tu varāṭāḥ syur guravaḥ śleṣmapittalāḥ //Context
RRS, 3, 141.0
  varāṭāḥ kāñjike svinnā yāmācchuddhimavāpnuyuḥ //Context
RRS, 5, 218.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Context
RRS, 7, 18.0
  kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca //Context
ŚdhSaṃh, 2, 12, 60.1
  sūtāccaturguṇeṣveva kapardeṣu vinikṣipet /Context
ŚdhSaṃh, 2, 12, 84.1
  varāṭabhasma maṇḍūraṃ cūrṇayitvā ghṛte pacet /Context
ŚdhSaṃh, 2, 12, 100.1
  sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ /Context
ŚdhSaṃh, 2, 12, 101.2
  mudrayettena kalkena varāṭānāṃ mukhāni ca //Context
ŚdhSaṃh, 2, 12, 150.1
  varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam /Context
ŚdhSaṃh, 2, 12, 170.1
  dagdhvā kapardakaṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam /Context