Fundstellen

ÅK, 2, 1, 231.2
  agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ //Kontext
ÅK, 2, 1, 231.2
  agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ //Kontext
ÅK, 2, 1, 231.2
  agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ //Kontext
ÅK, 2, 1, 231.2
  agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ //Kontext
ÅK, 2, 1, 232.1
  vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ /Kontext
ÅK, 2, 1, 232.1
  vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ /Kontext
ÅK, 2, 1, 232.1
  vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ /Kontext
ÅK, 2, 1, 232.2
  agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa //Kontext
ÅK, 2, 1, 232.2
  agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa //Kontext
ÅK, 2, 1, 232.2
  agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa //Kontext
RArṇ, 6, 19.1
  agnijāraṃ nave kumbhe sthāpayitvā dharottaram /Kontext
RCūM, 11, 90.2
  kapardo vahnijāraśca girisindūrahiṅgulau //Kontext
RCūM, 11, 103.2
  saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //Kontext
RCūM, 11, 104.2
  agnijāras tridoṣaghno dhanurvātādivātanut /Kontext
RPSudh, 6, 85.2
  ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //Kontext
RRS, 3, 126.2
  kapardo vahnijāraśca girisindūrahiṅgulau //Kontext
RRS, 3, 142.2
  saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //Kontext
RRS, 3, 143.1
  agnijārastridoṣaghno dhanurvātādivātanut /Kontext