References

RMañj, 1, 33.2
  athavā hiṅgulāt sūtaṃ grāhayet tannigadyate //Context
RMañj, 1, 34.1
  jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam /Context
RMañj, 3, 2.1
  kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam /Context
RMañj, 3, 81.1
  sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /Context
RMañj, 3, 83.2
  sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ //Context
RMañj, 3, 93.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Context
RMañj, 3, 94.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Context
RMañj, 5, 8.2
  hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet //Context
RMañj, 5, 43.1
  evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam /Context
RMañj, 5, 56.1
  dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet /Context
RMañj, 5, 58.1
  tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet /Context
RMañj, 6, 46.1
  tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam /Context
RMañj, 6, 51.1
  rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam /Context
RMañj, 6, 82.1
  mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ /Context
RMañj, 6, 96.1
  tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam /Context
RMañj, 6, 133.0
  hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam //Context
RMañj, 6, 138.1
  daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā /Context
RMañj, 6, 168.0
  daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā //Context
RMañj, 6, 235.1
  mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam /Context