Fundstellen

RCūM, 11, 90.2
  kapardo vahnijāraśca girisindūrahiṅgulau //Kontext
RCūM, 11, 107.1
  hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ /Kontext
RCūM, 11, 108.2
  hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //Kontext
RCūM, 14, 17.1
  vicūrṇya luṅgatoyena daradena samanvitam /Kontext
RCūM, 14, 20.2
  snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ //Kontext
RCūM, 16, 87.2
  śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //Kontext
RCūM, 16, 90.2
  hiṅgulaśatanirvyūḍhāt tīkṣṇagrāsād rase bhavet //Kontext
RCūM, 5, 52.2
  etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //Kontext