Fundstellen

RājNigh, 13, 2.1
  śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /Kontext
RājNigh, 13, 56.1
  hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam /Kontext
RājNigh, 13, 56.1
  hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam /Kontext
RājNigh, 13, 56.1
  hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam /Kontext
RājNigh, 13, 56.1
  hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam /Kontext
RājNigh, 13, 56.1
  hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam /Kontext
RājNigh, 13, 56.2
  rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam //Kontext
RājNigh, 13, 56.2
  rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam //Kontext
RājNigh, 13, 56.2
  rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam //Kontext
RājNigh, 13, 56.2
  rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam //Kontext
RājNigh, 13, 56.2
  rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam //Kontext
RājNigh, 13, 57.1
  anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam /Kontext
RājNigh, 13, 57.1
  anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam /Kontext
RājNigh, 13, 57.1
  anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam /Kontext
RājNigh, 13, 57.2
  rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam //Kontext
RājNigh, 13, 57.2
  rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam //Kontext
RājNigh, 13, 58.1
  hiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham /Kontext