Fundstellen

BhPr, 1, 8, 40.2
  aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu //Kontext
BhPr, 1, 8, 40.2
  aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu //Kontext
RAdhy, 1, 13.1
  sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham /Kontext
RAdhy, 1, 23.1
  yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /Kontext
RAdhy, 1, 24.1
  muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram /Kontext
RAdhy, 1, 25.1
  doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ /Kontext
RAdhy, 1, 41.2
  itthaṃ dvādaśabhir doṣairmuktaḥ śuddho bhaved rasaḥ //Kontext
RAdhy, 1, 49.2
  itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //Kontext
RAdhy, 1, 55.2
  sūkṣmadoṣā vilīyate mūrchitotthitapātane //Kontext
RArṇ, 10, 31.1
  pāradasya trayo doṣā viṣaṃ vahnirmalas tathā /Kontext
RArṇ, 10, 44.1
  vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam /Kontext
RArṇ, 10, 48.2
  nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ //Kontext
RArṇ, 10, 49.1
  saptavāraṃ kākamācyā gatadoṣaṃ vimardayet /Kontext
RArṇ, 10, 49.2
  pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ //Kontext
RArṇ, 10, 50.0
  kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ //Kontext
RArṇ, 11, 73.1
  rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu /Kontext
RArṇ, 11, 109.1
  sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /Kontext
RArṇ, 12, 138.2
  sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt //Kontext
RArṇ, 5, 23.2
  doṣān haranti yogena dhātūnāṃ pāradasya ca //Kontext
RArṇ, 6, 13.2
  tridinaṃ svedayed devi jāyate doṣavarjitam //Kontext
RArṇ, 7, 109.2
  eṣāṃ rase ḍhālayettat giridoṣanivṛttaye //Kontext
RArṇ, 8, 2.3
  giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te //Kontext
RCint, 3, 10.1
  maladoṣāpanuttyarthaṃ mardanotthāpane śubhe /Kontext
RCint, 3, 11.1
  triphalākanyakātoyair viṣadoṣopaśāntaye /Kontext
RCint, 3, 12.3
  evaṃ saṃśodhitaḥ sūtaḥ saptadoṣavivarjitaḥ /Kontext
RCint, 3, 14.3
  doṣaśeṣāpanuttyarthamidaṃ svedanamucyate //Kontext
RCint, 3, 29.2
  tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt //Kontext
RCūM, 14, 97.2
  triphalākvathite nūnaṃ giridoṣam ayastyajet //Kontext
RCūM, 14, 98.1
  ciñcāphaladalakvāthādayo doṣamudasyati /Kontext
RCūM, 14, 153.2
  nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam //Kontext
RCūM, 14, 154.2
  tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //Kontext
RCūM, 15, 22.1
  indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ /Kontext
RCūM, 15, 26.1
  etān sūtagatān doṣān pañca sapta ca kañcukāḥ /Kontext
RCūM, 15, 27.1
  dvādaśaitān mahādoṣān apanīya rasaṃ dadet /Kontext
RCūM, 15, 31.2
  sarvadoṣavinirmukto rasarājaḥ prajāyate //Kontext
RCūM, 15, 35.2
  rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //Kontext
RCūM, 15, 36.2
  sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //Kontext
RCūM, 15, 41.2
  darpaṃ muñcati ca kṣipramiti doṣaviśodhanam //Kontext
RCūM, 15, 58.2
  sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //Kontext
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Kontext
RCūM, 16, 33.1
  vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /Kontext
RCūM, 5, 27.2
  pātanaiśca vinā sūto na tarāṃ doṣamujhati //Kontext
RCūM, 5, 28.1
  tribhirevordhvapātaiśca kasmāddoṣānna mucyate /Kontext
RHT, 2, 5.1
  malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /Kontext
RHT, 2, 8.2
  tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ //Kontext
RHT, 2, 11.1
  tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /Kontext
RHT, 2, 13.1
  athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ /Kontext
RMañj, 1, 16.1
  doṣamukto yadā sūtastadā mṛtyurujāpahaḥ /Kontext
RMañj, 1, 17.2
  malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ //Kontext
RMañj, 1, 17.2
  malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ //Kontext
RMañj, 1, 21.2
  dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //Kontext
RMañj, 1, 23.1
  kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati /Kontext
RMañj, 1, 23.2
  viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati //Kontext
RMañj, 1, 26.1
  sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /Kontext
RMañj, 5, 51.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Kontext
RPSudh, 1, 29.1
  dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /Kontext
RPSudh, 1, 29.3
  tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ //Kontext
RPSudh, 1, 40.2
  bahirmalavināśāya rasarājaṃ tu niścitam //Kontext
RPSudh, 1, 42.2
  mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam //Kontext
RPSudh, 1, 47.2
  tridhā pātanamityuktaṃ rasadoṣavināśanam //Kontext
RPSudh, 1, 62.2
  dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam //Kontext
RPSudh, 6, 91.2
  trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ //Kontext
RPSudh, 7, 52.2
  sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //Kontext
RPSudh, 7, 53.0
  ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //Kontext
RPSudh, 7, 54.1
  teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /Kontext
RRÅ, R.kh., 1, 12.1
  doṣahīno raso brahmā mūrchitastu janārdanaḥ /Kontext
RRÅ, R.kh., 1, 27.2
  asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ //Kontext
RRÅ, R.kh., 1, 29.1
  gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /Kontext
RRÅ, R.kh., 1, 29.2
  doṣahīno yadā sūtastadā mṛtyujarāpahaḥ //Kontext
RRÅ, R.kh., 1, 30.1
  sākṣādamṛtamapyeṣa doṣayukto raso viṣam /Kontext
RRÅ, R.kh., 1, 30.2
  tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate //Kontext
RRÅ, R.kh., 2, 3.1
  athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam /Kontext
RRÅ, R.kh., 9, 7.2
  evaṃ pralīyate doṣo girijo lauhasambhavaḥ //Kontext
RRÅ, R.kh., 9, 10.2
  secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye //Kontext
RRS, 10, 2.0
  muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate //Kontext
RRS, 11, 20.1
  viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /Kontext
RRS, 11, 23.0
  dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ //Kontext
RRS, 11, 35.2
  itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //Kontext
RRS, 11, 36.2
  uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye //Kontext
RRS, 11, 43.0
  athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ //Kontext
RRS, 5, 104.2
  triphalākvathite nūnaṃ giridoṣam ayastyajet //Kontext
RSK, 1, 12.2
  hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ //Kontext
ŚdhSaṃh, 2, 12, 12.2
  evaṃ nipātayedūrdhvaṃ raso doṣavivarjitaḥ //Kontext