References

RājNigh, 13, 158.1
  pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ /Context
RājNigh, 13, 158.1
  pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ /Context
RājNigh, 13, 158.1
  pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ /Context
RājNigh, 13, 158.1
  pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ /Context
RājNigh, 13, 158.2
  bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ //Context
RājNigh, 13, 158.2
  bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ //Context
RājNigh, 13, 158.2
  bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ //Context
RājNigh, 13, 158.2
  bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ //Context
RājNigh, 13, 159.1
  pravālo madhuro'mlaśca kaphapittādidoṣanut /Context
RājNigh, 13, 160.2
  samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham //Context
RājNigh, 13, 161.2
  rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet //Context
RājNigh, 13, 162.1
  bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /Context
RājNigh, 13, 195.1
  māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /Context
RājNigh, 13, 198.2
  vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ //Context
RājNigh, 13, 199.1
  gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ /Context