References

BhPr, 1, 8, 8.1
  dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham /Context
BhPr, 2, 3, 1.1
  dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /Context
BhPr, 2, 3, 189.1
  taddevakusumacandanakastūrīkuṅkumair yuktam /Context
RArṇ, 1, 39.1
  candanāgurukarpūrakuṅkumāntargato rasaḥ /Context
RArṇ, 12, 131.2
  kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam //Context
RArṇ, 14, 64.2
  rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //Context
RArṇ, 14, 74.2
  rañjayet tat prayatnena yāvat kuṅkumasaṃnibham //Context
RArṇ, 17, 33.2
  kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet //Context
RArṇ, 17, 69.1
  pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham /Context
RArṇ, 17, 75.1
  mayūragrīvatutthaṃ ca kuṅkumaṃ rasakaṃ tathā /Context
RArṇ, 17, 117.1
  kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam /Context
RArṇ, 17, 121.2
  pācayedanujāmlena yāvat kuṅkumasaṃnibham //Context
RArṇ, 17, 125.2
  puṭanācchvetakanakaṃ kurute kuṅkumaprabham //Context
RArṇ, 5, 39.1
  mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā /Context
RArṇ, 7, 52.2
  sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RArṇ, 7, 100.2
  dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //Context
RājNigh, 13, 12.1
  dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /Context
RCint, 3, 216.2
  kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau //Context
RCūM, 14, 10.1
  ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /Context
RCūM, 14, 17.2
  jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //Context
RCūM, 14, 20.1
  kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /Context
RRÅ, V.kh., 14, 51.1
  kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam /Context
RRÅ, V.kh., 15, 68.2
  baddharāgastadā sūto jāyate kuṃkumaprabhaḥ //Context
RRÅ, V.kh., 18, 158.3
  jāyate kuṃkumābhastu rasendro balavattaraḥ //Context
RRÅ, V.kh., 19, 116.2
  gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //Context
RRÅ, V.kh., 19, 118.3
  tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //Context
RRÅ, V.kh., 19, 119.2
  piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //Context
RRÅ, V.kh., 19, 120.1
  kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /Context
RRÅ, V.kh., 19, 125.2
  prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā //Context
RRÅ, V.kh., 2, 12.2
  mañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam //Context
RRÅ, V.kh., 4, 56.1
  jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /Context
RRÅ, V.kh., 4, 61.1
  śilāgandhakakarpūrakuṅkumaṃ mardayetsamam /Context
RRÅ, V.kh., 4, 88.2
  evaṃ ṣaṣṭipuṭaiḥ pakvo nāgaḥ syātkuṅkumaprabhaḥ //Context
RRÅ, V.kh., 4, 94.1
  pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /Context
RRÅ, V.kh., 4, 98.1
  kuṅkumaṃ gandhakaṃ sūtaṃ mañjiṣṭhā tatsamaṃ samam /Context
RRÅ, V.kh., 5, 12.2
  liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham //Context
RRÅ, V.kh., 6, 11.2
  rasakaṃ kuṅkumaṃ tutthaṃ bālavatsapurīṣakam //Context
RRÅ, V.kh., 6, 77.1
  yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet /Context
RRÅ, V.kh., 6, 100.1
  yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan /Context
RRÅ, V.kh., 6, 118.1
  pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham /Context
RRÅ, V.kh., 6, 124.1
  mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt /Context
RRÅ, V.kh., 7, 61.1
  yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet /Context
RRÅ, V.kh., 7, 100.1
  rañjayecchatavārāṇi bhavetkuṃkumasannibham /Context
RRÅ, V.kh., 9, 27.2
  yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet //Context
RRÅ, V.kh., 9, 39.2
  yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //Context
RRÅ, V.kh., 9, 107.2
  daśavāreṇa tat khoṭaṃ jāyate kuṃkumaprabham //Context
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RRS, 4, 75.1
  kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /Context
RRS, 5, 15.3
  jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //Context