References

RRS, 11, 20.2
  rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt //Context
RRS, 11, 45.2
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim //Context
RRS, 11, 77.2
  tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //Context
RRS, 11, 104.2
  bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt /Context
RRS, 3, 166.2
  kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Context
RRS, 4, 6.2
  gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //Context
RRS, 4, 7.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Context
RRS, 5, 29.2
  kramānniṣecayettaptaṃ drāve drāve tu saptadhā /Context
RRS, 5, 84.3
  krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ //Context
RRS, 5, 227.1
  krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /Context