References

RArṇ, 11, 178.1
  garbhadrutirna ceddevi varṇikādvayagandhayoḥ /Context
RArṇ, 12, 223.1
  lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam /Context
RArṇ, 12, 273.1
  ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak /Context
RArṇ, 12, 328.2
  iṅgudīphalamadhye vā rajanīdvayamadhyataḥ //Context
RArṇ, 13, 18.2
  strīstanyena viliptaṃ ca sarvadvaṃdvāni melayet //Context
RArṇ, 15, 195.1
  vākucī brahmabījāni jīrakadvayaguggulu /Context
RArṇ, 17, 83.1
  mañjiṣṭhā rajanīdvaṃdvaṃ kāṅkṣī kanakamākṣikam /Context
RArṇ, 17, 85.1
  kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā /Context
RArṇ, 17, 117.1
  kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam /Context
RArṇ, 7, 7.2
  puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //Context
RArṇ, 7, 125.1
  śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam /Context
RArṇ, 7, 153.2
  etallohadvayaṃ devi viśeṣād deharakṣaṇam //Context
RArṇ, 8, 80.2
  karavīraṃ devadāruṃ saralaṃ rajanīdvayam //Context