References

KaiNigh, 2, 140.2
  sūryakānto vahnimaṇir arkāhvo dahanopalaḥ //Context
KaiNigh, 2, 140.2
  sūryakānto vahnimaṇir arkāhvo dahanopalaḥ //Context
KaiNigh, 2, 140.2
  sūryakānto vahnimaṇir arkāhvo dahanopalaḥ //Context
KaiNigh, 2, 140.2
  sūryakānto vahnimaṇir arkāhvo dahanopalaḥ //Context
MPālNigh, 4, 52.0
  sūryakāntaḥ sūryamaṇiḥ sūryākṣo dahanopalaḥ //Context
MPālNigh, 4, 52.0
  sūryakāntaḥ sūryamaṇiḥ sūryākṣo dahanopalaḥ //Context
MPālNigh, 4, 52.0
  sūryakāntaḥ sūryamaṇiḥ sūryākṣo dahanopalaḥ //Context
MPālNigh, 4, 52.0
  sūryakāntaḥ sūryamaṇiḥ sūryākṣo dahanopalaḥ //Context
MPālNigh, 4, 59.1
  pravālamuktimāṇikyasūryaśītakaropalāḥ /Context
RājNigh, 13, 203.1
  atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ /Context
RājNigh, 13, 203.1
  atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ /Context
RājNigh, 13, 203.1
  atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ /Context
RājNigh, 13, 203.1
  atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ /Context
RājNigh, 13, 203.2
  dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā //Context
RājNigh, 13, 203.2
  dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā //Context
RājNigh, 13, 203.2
  dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā //Context
RājNigh, 13, 203.2
  dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā //Context
RājNigh, 13, 204.1
  sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ /Context
RājNigh, 13, 205.2
  yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //Context
RPSudh, 2, 60.2
  kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām //Context
RRÅ, V.kh., 19, 18.1
  sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /Context
RRÅ, V.kh., 19, 18.2
  tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam //Context
RRÅ, V.kh., 19, 19.2
  taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ //Context
RRÅ, V.kh., 19, 20.1
  sūryakāntenāpareṇa chāditaṃ gharmadhāritam /Context
RRS, 4, 2.0
  vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ //Context