References

RRS, 4, 2.0
  vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ //Context
RRS, 4, 6.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Context
RRS, 4, 7.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Context
RRS, 4, 14.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Context
RRS, 4, 15.1
  muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /Context
RRS, 4, 16.2
  ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //Context
RRS, 4, 17.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Context
RRS, 4, 60.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RRS, 4, 69.1
  muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /Context