References

BhPr, 1, 8, 165.2
  tattu pāṣāṇabhedo'sti muktādi ca taducyate //Context
BhPr, 1, 8, 166.3
  mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //Context
BhPr, 1, 8, 167.0
  muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam //Context
BhPr, 1, 8, 184.1
  mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat /Context
BhPr, 1, 8, 184.1
  mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat /Context
BhPr, 1, 8, 184.1
  mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat /Context
BhPr, 1, 8, 184.1
  mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat /Context
BhPr, 1, 8, 184.3
  veṇurete samākhyātāstajjñairmauktikayonayaḥ /Context
BhPr, 1, 8, 184.4
  mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //Context
BhPr, 1, 8, 187.2
  māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam /Context
KaiNigh, 2, 142.1
  pautikaṃ mauktikaṃ muktā muktāphalarasodbhave /Context
KaiNigh, 2, 142.1
  pautikaṃ mauktikaṃ muktā muktāphalarasodbhave /Context
KaiNigh, 2, 142.1
  pautikaṃ mauktikaṃ muktā muktāphalarasodbhave /Context
KaiNigh, 2, 142.1
  pautikaṃ mauktikaṃ muktā muktāphalarasodbhave /Context
KaiNigh, 2, 142.1
  pautikaṃ mauktikaṃ muktā muktāphalarasodbhave /Context
KaiNigh, 2, 143.2
  arkendukāntamaṇayau muktāmarakatādayaḥ //Context
MPālNigh, 4, 50.1
  mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam /Context
MPālNigh, 4, 50.1
  mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam /Context
MPālNigh, 4, 50.1
  mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam /Context
MPālNigh, 4, 50.1
  mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam /Context
MPālNigh, 4, 50.1
  mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam /Context
MPālNigh, 4, 50.2
  mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam //Context
RArṇ, 11, 132.2
  muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //Context
RArṇ, 16, 16.2
  etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam //Context
RArṇ, 17, 31.2
  dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet //Context
RArṇ, 4, 59.2
  pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //Context
RArṇ, 6, 19.2
  gaganaṃ dravati kṣipraṃ muktāphalasamaprabham //Context
RArṇ, 6, 120.1
  athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam /Context
RArṇ, 6, 122.1
  muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam /Context
RArṇ, 8, 10.2
  gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ //Context
RājNigh, 13, 151.1
  muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /Context
RājNigh, 13, 151.1
  muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /Context
RājNigh, 13, 151.1
  muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /Context
RājNigh, 13, 151.1
  muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /Context
RājNigh, 13, 151.1
  muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /Context
RājNigh, 13, 151.1
  muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /Context
RājNigh, 13, 151.1
  muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /Context
RājNigh, 13, 151.1
  muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /Context
RājNigh, 13, 151.2
  ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam //Context
RājNigh, 13, 151.2
  ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam //Context
RājNigh, 13, 151.2
  ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam //Context
RājNigh, 13, 151.2
  ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam //Context
RājNigh, 13, 151.2
  ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam //Context
RājNigh, 13, 151.2
  ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam //Context
RājNigh, 13, 152.1
  muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam /Context
RājNigh, 13, 152.1
  muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam /Context
RājNigh, 13, 152.1
  muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam /Context
RājNigh, 13, 152.1
  muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam /Context
RājNigh, 13, 152.1
  muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam /Context
RājNigh, 13, 152.1
  muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam /Context
RājNigh, 13, 152.2
  svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam //Context
RājNigh, 13, 152.2
  svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam //Context
RājNigh, 13, 152.2
  svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam //Context
RājNigh, 13, 152.2
  svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam //Context
RājNigh, 13, 152.2
  svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam //Context
RājNigh, 13, 153.1
  mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /Context
RājNigh, 13, 154.2
  nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //Context
RājNigh, 13, 155.1
  yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /Context
RājNigh, 13, 156.1
  mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /Context
RājNigh, 13, 156.2
  chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //Context
RājNigh, 13, 157.2
  marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //Context
RājNigh, 13, 195.1
  māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /Context
RājNigh, 13, 198.1
  lohitakavajramauktikamarakatanīlā mahopalāḥ pañca /Context
RCint, 4, 41.1
  muktāphalāni saptāhaṃ vetasāmlena bhāvayet /Context
RCint, 7, 65.2
  vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam /Context
RCint, 7, 66.2
  maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet //Context
RCint, 7, 67.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RCint, 7, 69.2
  muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ /Context
RCint, 7, 70.2
  muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //Context
RCint, 7, 73.1
  mauktikāni pravālāni tathā ratnānyaśeṣataḥ /Context
RCūM, 12, 1.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Context
RCūM, 12, 2.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Context
RCūM, 12, 8.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Context
RCūM, 12, 9.2
  ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //Context
RCūM, 12, 10.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Context
RCūM, 12, 54.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RHT, 10, 5.2
  muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya //Context
RMañj, 3, 98.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RMañj, 3, 101.0
  muktāvidrumavajrendravaidūryasphaṭikādikam //Context
RMañj, 6, 6.2
  tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam //Context
RMañj, 6, 13.1
  syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet /Context
RMañj, 6, 148.1
  tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ /Context
RMañj, 6, 153.1
  muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /Context
RPSudh, 1, 2.1
  kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /Context
RPSudh, 7, 1.1
  māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam /Context
RPSudh, 7, 8.1
  hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /Context
RPSudh, 7, 9.1
  rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /Context
RPSudh, 7, 54.2
  amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam //Context
RRÅ, R.kh., 7, 33.2
  muktācūrṇaṃ samādāya karakāmbuvibhāvitam //Context
RRÅ, V.kh., 17, 64.1
  vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam /Context
RRÅ, V.kh., 18, 167.2
  mardayellolayettena muktācūrṇaṃ suśobhanam //Context
RRÅ, V.kh., 18, 168.1
  drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman /Context
RRÅ, V.kh., 19, 19.1
  sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ /Context
RRÅ, V.kh., 19, 20.2
  yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam //Context
RRÅ, V.kh., 19, 22.3
  tenaiva kṣālite muktāphalaṃ bhavati śobhanam //Context
RRÅ, V.kh., 19, 23.1
  mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet /Context
RRÅ, V.kh., 19, 28.2
  bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai //Context
RRÅ, V.kh., 19, 29.1
  muktāśuktiṃ samādāya jalaśuktimathāpi vā /Context
RRÅ, V.kh., 19, 30.2
  kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai //Context
RRÅ, V.kh., 19, 32.2
  kārayetpūrvavattāni mauktikāni bhavanti vai //Context
RRS, 4, 2.0
  vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ //Context
RRS, 4, 6.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Context
RRS, 4, 7.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Context
RRS, 4, 14.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Context
RRS, 4, 15.1
  muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /Context
RRS, 4, 16.2
  ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //Context
RRS, 4, 17.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Context
RRS, 4, 60.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RRS, 4, 69.1
  muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /Context
ŚdhSaṃh, 2, 11, 89.1
  maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet /Context
ŚdhSaṃh, 2, 11, 90.2
  mauktikāni pravālāni tathā ratnānyaśeṣataḥ //Context
ŚdhSaṃh, 2, 11, 91.2
  uktamākṣikavanmuktāḥ pravālāni ca mārayet //Context
ŚdhSaṃh, 2, 12, 89.1
  piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet /Context
ŚdhSaṃh, 2, 12, 108.1
  kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa /Context
ŚdhSaṃh, 2, 12, 144.2
  pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet //Context
ŚdhSaṃh, 2, 12, 248.1
  tāramauktikahemāni sāraścaikaikabhāgikāḥ /Context
ŚdhSaṃh, 2, 12, 267.2
  sūto vajram ahir muktā tāraṃ hemāsitābhrakam //Context