References

KaiNigh, 2, 141.1
  candropalaścandrakāntaḥ sphaṭikaḥ sphaṭikopalaḥ /Context
KaiNigh, 2, 141.1
  candropalaścandrakāntaḥ sphaṭikaḥ sphaṭikopalaḥ /Context
KaiNigh, 2, 141.1
  candropalaścandrakāntaḥ sphaṭikaḥ sphaṭikopalaḥ /Context
KaiNigh, 2, 141.1
  candropalaścandrakāntaḥ sphaṭikaḥ sphaṭikopalaḥ /Context
KaiNigh, 2, 143.2
  arkendukāntamaṇayau muktāmarakatādayaḥ //Context
MPālNigh, 4, 53.0
  candrakāntaścandramaṇiḥ sphaṭikaḥ sphaṭikopalaḥ //Context
MPālNigh, 4, 53.0
  candrakāntaścandramaṇiḥ sphaṭikaḥ sphaṭikopalaḥ //Context
MPālNigh, 4, 53.0
  candrakāntaścandramaṇiḥ sphaṭikaḥ sphaṭikopalaḥ //Context
MPālNigh, 4, 53.0
  candrakāntaścandramaṇiḥ sphaṭikaḥ sphaṭikopalaḥ //Context
MPālNigh, 4, 59.1
  pravālamuktimāṇikyasūryaśītakaropalāḥ /Context
RājNigh, 13, 209.1
  indrakāntaś candrakāntaś candrāśmā candrajopalaḥ /Context
RājNigh, 13, 209.1
  indrakāntaś candrakāntaś candrāśmā candrajopalaḥ /Context
RājNigh, 13, 209.1
  indrakāntaś candrakāntaś candrāśmā candrajopalaḥ /Context
RājNigh, 13, 209.1
  indrakāntaś candrakāntaś candrāśmā candrajopalaḥ /Context
RājNigh, 13, 209.2
  śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā //Context
RājNigh, 13, 209.2
  śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā //Context
RājNigh, 13, 209.2
  śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā //Context
RājNigh, 13, 210.1
  candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /Context
RājNigh, 13, 211.2
  yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //Context
RRS, 4, 3.1
  candrakāntastathā caiva rājāvartaśca saptamaḥ /Context