Fundstellen

BhPr, 1, 8, 166.2
  indranīlaśca gomedastathā vaidūryamityapi /Kontext
BhPr, 1, 8, 168.1
  puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā /Kontext
BhPr, 1, 8, 182.0
  nīlaṃ tathendranīlaṃ ca gomedaḥ pītaratnakam //Kontext
BhPr, 1, 8, 182.0
  nīlaṃ tathendranīlaṃ ca gomedaḥ pītaratnakam //Kontext
BhPr, 1, 8, 182.0
  nīlaṃ tathendranīlaṃ ca gomedaḥ pītaratnakam //Kontext
BhPr, 1, 8, 182.0
  nīlaṃ tathendranīlaṃ ca gomedaḥ pītaratnakam //Kontext
BhPr, 1, 8, 187.3
  devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //Kontext
BhPr, 1, 8, 187.3
  devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //Kontext
KaiNigh, 2, 139.2
  aśmayonir nīlamaṇir vaidūryaṃ bālavāyajam //Kontext
KaiNigh, 2, 139.2
  aśmayonir nīlamaṇir vaidūryaṃ bālavāyajam //Kontext
KaiNigh, 2, 143.1
  vajrāhvapadmarāgendranīlavaidūryavidrumāḥ /Kontext
MPālNigh, 4, 56.0
  nīlaratnaṃ nīlamaṇirvaiḍūryaṃ bālavāyajam //Kontext
MPālNigh, 4, 56.0
  nīlaratnaṃ nīlamaṇirvaiḍūryaṃ bālavāyajam //Kontext
MPālNigh, 4, 59.2
  gomedavajravaiḍūryanīlagārutmatādayaḥ //Kontext
RArṇ, 16, 16.2
  etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam //Kontext
RArṇ, 16, 26.2
  jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu //Kontext
RArṇ, 8, 9.2
  mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ //Kontext
RājNigh, 13, 179.1
  nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ /Kontext
RājNigh, 13, 179.1
  nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ /Kontext
RājNigh, 13, 179.1
  nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ /Kontext
RājNigh, 13, 179.1
  nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ /Kontext
RājNigh, 13, 179.2
  nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ /Kontext
RājNigh, 13, 179.2
  nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ /Kontext
RājNigh, 13, 179.2
  nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ /Kontext
RājNigh, 13, 179.2
  nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ /Kontext
RājNigh, 13, 179.3
  masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ //Kontext
RājNigh, 13, 179.3
  masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ //Kontext
RājNigh, 13, 179.3
  masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ //Kontext
RājNigh, 13, 179.3
  masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ //Kontext
RājNigh, 13, 180.1
  nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ /Kontext
RājNigh, 13, 181.2
  tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ //Kontext
RājNigh, 13, 182.2
  rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ //Kontext
RājNigh, 13, 183.1
  sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /Kontext
RājNigh, 13, 184.2
  yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //Kontext
RājNigh, 13, 195.2
  devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //Kontext
RājNigh, 13, 198.1
  lohitakavajramauktikamarakatanīlā mahopalāḥ pañca /Kontext
RCint, 7, 65.1
  puṃvajraṃ garuḍodgāraṃ māṇikyaṃ vāsavopalam /Kontext
RCint, 7, 68.2
  taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //Kontext
RCūM, 12, 1.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Kontext
RCūM, 12, 2.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Kontext
RCūM, 12, 45.2
  mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam //Kontext
RCūM, 12, 47.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Kontext
RCūM, 12, 55.2
  taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /Kontext
RMañj, 3, 99.2
  taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //Kontext
RMañj, 3, 101.0
  muktāvidrumavajrendravaidūryasphaṭikādikam //Kontext
RPSudh, 7, 1.2
  vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //Kontext
RPSudh, 7, 41.1
  iṃdranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam /Kontext
RPSudh, 7, 41.3
  kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //Kontext
RPSudh, 7, 42.2
  nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //Kontext
RPSudh, 7, 44.2
  durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam //Kontext
RPSudh, 7, 56.1
  nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /Kontext
RRÅ, V.kh., 18, 170.2
  indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet //Kontext
RRÅ, V.kh., 18, 172.1
  drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /Kontext
RRÅ, V.kh., 18, 172.3
  ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //Kontext
RRÅ, V.kh., 19, 8.2
  indranīlāni tānyeva jāyante nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 16.3
  nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ //Kontext
RRÅ, V.kh., 9, 127.2
  indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ //Kontext
RRÅ, V.kh., 9, 128.2
  ityevaṃ triguṇaṃ jāryam indranīlaṃ krameṇa tu //Kontext
RRS, 4, 4.1
  puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam /Kontext
RRS, 4, 4.2
  vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /Kontext
RRS, 4, 5.1
  padmarāgendranīlākhyau tathā marakatottamaḥ /Kontext
RRS, 4, 6.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Kontext
RRS, 4, 7.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Kontext
RRS, 4, 49.1
  śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam /Kontext
RRS, 4, 49.2
  kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //Kontext
RRS, 4, 50.2
  mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam //Kontext
RRS, 4, 52.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Kontext
RRS, 4, 61.2
  taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /Kontext