References

RājNigh, 13, 185.1
  gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ /Context
RājNigh, 13, 185.1
  gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ /Context
RājNigh, 13, 185.1
  gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ /Context
RājNigh, 13, 185.1
  gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ /Context
RājNigh, 13, 185.2
  svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi //Context
RājNigh, 13, 185.2
  svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi //Context
RājNigh, 13, 186.1
  gomedako 'mla uṣṇaśca vātakopavikārajit /Context
RājNigh, 13, 187.2
  hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //Context
RājNigh, 13, 188.2
  gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //Context
RājNigh, 13, 189.2
  vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet //Context
RājNigh, 13, 195.2
  devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //Context
RājNigh, 13, 198.2
  vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ //Context
RājNigh, 13, 199.1
  gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ /Context