References

RAdhy, 1, 111.1
  karkoṭīphaṇinetrābhyāṃ ciñcikāmbujamārkavaiḥ /Context
RArṇ, 10, 57.2
  karkoṭīkañcukībimbīsarpākṣyambujasaṃyutam //Context
RArṇ, 12, 123.1
  padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī /Context
RArṇ, 12, 348.2
  strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet //Context
RArṇ, 12, 368.1
  prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā /Context
RArṇ, 12, 377.2
  triṃśatsahasraṃ padme ca lakṣamāmalake punaḥ //Context
RCint, 3, 219.1
  saindhavaṃ nāgaraṃ mustāṃ padmamūlāni bhakṣayet /Context
RCint, 6, 78.1
  medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ /Context
RCūM, 12, 4.2
  śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //Context
RCūM, 15, 37.1
  dagdhorṇāgṛhadhūmābjasarṣapaiḥ saguḍeṣṭakaiḥ /Context
RCūM, 15, 59.1
  maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ /Context
RCūM, 3, 25.2
  sadayaḥ padmahastaśca saṃyojyo rasavaidyake //Context
RCūM, 3, 26.1
  patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ /Context
RCūM, 9, 25.2
  sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ //Context
RHT, 2, 17.2
  phaṇinayanāmbujamārkavakarkoṭīciñcikāsvedāt //Context
RMañj, 2, 59.2
  saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet //Context
RMañj, 4, 8.1
  puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham /Context
RMañj, 6, 195.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam /Context
RMañj, 6, 292.2
  padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā //Context
RPSudh, 2, 55.2
  bandhamāyāti vegena yathā sūryodaye 'mbujam //Context
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Context
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Context
RPSudh, 3, 46.2
  vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā //Context
RPSudh, 7, 4.1
  mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /Context
RRÅ, V.kh., 1, 44.1
  yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā /Context
RRÅ, V.kh., 1, 52.1
  kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam /Context
RRÅ, V.kh., 1, 54.1
  kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam /Context
RRÅ, V.kh., 18, 2.2
  padmakandaṃ kṣīrakandaṃ samaṃ nāgabalā tathā //Context
RRÅ, V.kh., 19, 49.1
  bhasmanā pūrvavannāgaṃ śākasya vārijasya vā /Context
RRÅ, V.kh., 3, 11.1
  udumbarasomalatā kumbhī puṣkaramūlakam /Context
RRS, 10, 90.2
  sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ //Context
RRS, 11, 49.2
  karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ /Context
RRS, 11, 114.1
  kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /Context
RRS, 4, 10.1
  kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /Context
RRS, 7, 27.2
  sadayaḥ padmahastaśca saṃyojyo rasavaidyake //Context
RRS, 7, 28.1
  patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ /Context
ŚdhSaṃh, 2, 12, 227.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /Context
ŚdhSaṃh, 2, 12, 264.1
  padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet /Context