Fundstellen

BhPr, 1, 8, 87.2
  taddehasārajātatvācchuklam accham abhūcca tat //Kontext
BhPr, 1, 8, 187.2
  māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam /Kontext
BhPr, 1, 8, 187.3
  devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //Kontext
RAdhy, 1, 69.2
  vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ //Kontext
RArṇ, 11, 201.1
  nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat /Kontext
RArṇ, 7, 131.2
  tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat //Kontext
RājNigh, 13, 148.1
  snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /Kontext
RājNigh, 13, 165.1
  svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam /Kontext
RājNigh, 13, 170.1
  sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /Kontext
RājNigh, 13, 170.2
  yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //Kontext
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Kontext
RājNigh, 13, 194.1
  ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani /Kontext
RājNigh, 13, 195.1
  māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /Kontext
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Kontext
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Kontext
RājNigh, 13, 210.2
  śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //Kontext
RCint, 8, 218.2
  jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu //Kontext
RCūM, 12, 4.2
  śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //Kontext
RCūM, 12, 17.1
  puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /Kontext
RCūM, 12, 45.1
  ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /Kontext
RCūM, 12, 48.2
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Kontext
RCūM, 12, 48.2
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Kontext
RCūM, 12, 51.1
  vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /Kontext
RMañj, 3, 52.2
  dadhnā ghṛtena madhunā svacchayā sitayā tathā //Kontext
RPSudh, 7, 4.1
  mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /Kontext
RPSudh, 7, 17.1
  svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /Kontext
RPSudh, 7, 42.1
  ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /Kontext
RPSudh, 7, 45.2
  susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //Kontext
RPSudh, 7, 46.1
  dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /Kontext
RPSudh, 7, 49.1
  svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /Kontext
RRÅ, V.kh., 6, 18.2
  tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān //Kontext
RRÅ, V.kh., 8, 134.2
  tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //Kontext
RRS, 4, 10.1
  kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /Kontext
RRS, 4, 14.1
  hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /Kontext
RRS, 4, 24.1
  puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /Kontext
RRS, 4, 50.1
  ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /Kontext
RRS, 4, 54.1
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Kontext
RRS, 4, 54.1
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Kontext
RRS, 4, 57.1
  vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /Kontext
ŚdhSaṃh, 2, 11, 98.1
  nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet /Kontext
ŚdhSaṃh, 2, 11, 102.2
  vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet //Kontext