Fundstellen

RMañj, 1, 28.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Kontext
RMañj, 2, 4.1
  rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet /Kontext
RMañj, 2, 6.1
  evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ /Kontext
RMañj, 2, 11.1
  dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /Kontext
RMañj, 2, 16.1
  palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam /Kontext
RMañj, 2, 19.1
  gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ /Kontext
RMañj, 2, 20.1
  sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam /Kontext
RMañj, 2, 20.2
  gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //Kontext
RMañj, 2, 22.2
  pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā //Kontext
RMañj, 2, 27.1
  sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet /Kontext
RMañj, 2, 28.1
  gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam /Kontext
RMañj, 2, 30.1
  bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya /Kontext
RMañj, 2, 33.1
  pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram /Kontext
RMañj, 2, 35.2
  rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak //Kontext
RMañj, 2, 40.1
  bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam /Kontext
RMañj, 2, 46.1
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet /Kontext
RMañj, 2, 46.2
  jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam //Kontext
RMañj, 2, 47.1
  ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet /Kontext
RMañj, 2, 47.2
  lohapātre'thavā tāmre palaikaṃ śuddhagandhakam //Kontext
RMañj, 2, 49.2
  ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //Kontext
RMañj, 2, 54.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Kontext
RMañj, 2, 54.2
  tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //Kontext
RMañj, 2, 55.2
  punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ //Kontext
RMañj, 3, 1.1
  gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām /Kontext
RMañj, 3, 3.2
  tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //Kontext
RMañj, 3, 5.1
  dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam /Kontext
RMañj, 3, 5.2
  caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //Kontext
RMañj, 3, 7.1
  aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /Kontext
RMañj, 3, 8.2
  tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet //Kontext
RMañj, 3, 9.2
  tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //Kontext
RMañj, 3, 10.1
  gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit /Kontext
RMañj, 3, 11.1
  ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /Kontext
RMañj, 3, 11.2
  ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet //Kontext
RMañj, 3, 12.1
  tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet /Kontext
RMañj, 3, 13.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat //Kontext
RMañj, 3, 82.1
  mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /Kontext
RMañj, 3, 94.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Kontext
RMañj, 3, 100.2
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Kontext
RMañj, 5, 5.2
  adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca //Kontext
RMañj, 5, 6.2
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Kontext
RMañj, 5, 13.1
  tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari /Kontext
RMañj, 5, 19.2
  mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //Kontext
RMañj, 5, 20.1
  svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet /Kontext
RMañj, 5, 22.1
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Kontext
RMañj, 5, 29.1
  sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet /Kontext
RMañj, 5, 32.2
  amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim //Kontext
RMañj, 5, 34.1
  jambīrarasasampiṣṭaṃ rasagandhakalepitam /Kontext
RMañj, 5, 52.1
  śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /Kontext
RMañj, 5, 64.1
  gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet /Kontext
RMañj, 6, 13.2
  gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam //Kontext
RMañj, 6, 25.1
  palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ /Kontext
RMañj, 6, 28.2
  dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā //Kontext
RMañj, 6, 36.2
  mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam //Kontext
RMañj, 6, 40.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam /Kontext
RMañj, 6, 47.1
  pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam /Kontext
RMañj, 6, 51.1
  rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam /Kontext
RMañj, 6, 54.1
  sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam /Kontext
RMañj, 6, 58.1
  bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ /Kontext
RMañj, 6, 63.1
  sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /Kontext
RMañj, 6, 67.0
  śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam //Kontext
RMañj, 6, 76.1
  śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /Kontext
RMañj, 6, 80.2
  gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //Kontext
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Kontext
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Kontext
RMañj, 6, 91.1
  tāmragandharasaśvetaspandāmaricapūtanāḥ /Kontext
RMañj, 6, 96.1
  tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam /Kontext
RMañj, 6, 116.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam /Kontext
RMañj, 6, 124.1
  rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /Kontext
RMañj, 6, 130.0
  śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā //Kontext
RMañj, 6, 133.0
  hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam //Kontext
RMañj, 6, 137.0
  sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate //Kontext
RMañj, 6, 145.1
  śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam /Kontext
RMañj, 6, 148.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //Kontext
RMañj, 6, 153.1
  muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /Kontext
RMañj, 6, 158.0
  mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam //Kontext
RMañj, 6, 165.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam /Kontext
RMañj, 6, 172.1
  taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /Kontext
RMañj, 6, 174.0
  gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam //Kontext
RMañj, 6, 182.1
  mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam /Kontext
RMañj, 6, 185.1
  sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /Kontext
RMañj, 6, 191.1
  ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam /Kontext
RMañj, 6, 193.1
  raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /Kontext
RMañj, 6, 195.2
  saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam //Kontext
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Kontext
RMañj, 6, 203.1
  śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam /Kontext
RMañj, 6, 206.1
  pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca /Kontext
RMañj, 6, 209.1
  rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam /Kontext
RMañj, 6, 212.0
  rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ //Kontext
RMañj, 6, 223.2
  hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //Kontext
RMañj, 6, 253.2
  ekaikaṃ nimbadhattūrabījato gandhakatrayam //Kontext
RMañj, 6, 260.1
  śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /Kontext
RMañj, 6, 265.1
  bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān /Kontext
RMañj, 6, 268.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /Kontext
RMañj, 6, 271.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī /Kontext
RMañj, 6, 274.1
  sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam /Kontext
RMañj, 6, 277.2
  svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam //Kontext
RMañj, 6, 288.1
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /Kontext
RMañj, 6, 301.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /Kontext
RMañj, 6, 303.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /Kontext
RMañj, 6, 303.2
  yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet //Kontext
RMañj, 6, 304.1
  dinaikaṃ mardayettattu punargandhaṃ ca mardayet /Kontext
RMañj, 6, 307.1
  paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā /Kontext
RMañj, 6, 315.1
  śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /Kontext
RMañj, 6, 317.1
  gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet /Kontext
RMañj, 6, 320.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam /Kontext
RMañj, 6, 322.1
  mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam /Kontext
RMañj, 6, 326.1
  śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /Kontext
RMañj, 6, 330.1
  gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā /Kontext
RMañj, 6, 333.1
  gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam /Kontext
RMañj, 6, 341.2
  gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet //Kontext
RMañj, 6, 343.1
  śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam /Kontext