References

RPSudh, 1, 92.2
  gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //Context
RPSudh, 1, 152.1
  gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /Context
RPSudh, 1, 153.2
  iṣṭikāyantrayogena gandharāgeṇa rañjayet //Context
RPSudh, 3, 10.1
  vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /Context
RPSudh, 3, 14.1
  rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /Context
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Context
RPSudh, 3, 25.2
  vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //Context
RPSudh, 3, 31.1
  viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /Context
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Context
RPSudh, 3, 53.1
  śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /Context
RPSudh, 3, 55.1
  tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /Context
RPSudh, 4, 28.2
  mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset //Context
RPSudh, 4, 38.1
  sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā /Context
RPSudh, 4, 40.1
  ravitulyena balinā sūtakena samena ca /Context
RPSudh, 4, 45.0
  tatsamāṃśasya gaṃdhasya pāradasya samasya ca //Context
RPSudh, 4, 51.1
  śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /Context
RPSudh, 4, 51.1
  śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /Context
RPSudh, 4, 51.2
  madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //Context
RPSudh, 4, 71.2
  lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //Context
RPSudh, 4, 75.2
  lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ //Context
RPSudh, 4, 109.1
  śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /Context
RPSudh, 4, 112.2
  haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ //Context
RPSudh, 4, 115.2
  gandhatālena puṭitaṃ mriyate vartalohakam //Context
RPSudh, 5, 50.2
  punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ /Context
RPSudh, 5, 62.2
  gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam //Context
RPSudh, 5, 72.1
  gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam /Context
RPSudh, 5, 82.2
  gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe //Context
RPSudh, 5, 94.2
  gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim /Context
RPSudh, 5, 96.2
  drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā //Context
RPSudh, 5, 111.1
  manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā /Context
RPSudh, 6, 1.1
  tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā /Context
RPSudh, 6, 30.1
  gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ /Context
RPSudh, 6, 35.2
  vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ //Context
RPSudh, 6, 37.2
  evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //Context
RPSudh, 6, 38.1
  vipāke madhuro gandhapāṣāṇastu rasāyanaḥ /Context
RPSudh, 6, 41.1
  tasmādbalivasetyukto gaṃdhako'timanoharaḥ /Context
RPSudh, 6, 41.1
  tasmādbalivasetyukto gaṃdhako'timanoharaḥ /Context
RPSudh, 6, 44.1
  saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /Context
RPSudh, 6, 48.1
  kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam /Context
RPSudh, 6, 48.2
  vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam //Context
RPSudh, 6, 50.1
  vidrutaḥ patate gaṃdho binduśaḥ kācabhājane /Context
RPSudh, 6, 53.2
  gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā //Context
RPSudh, 6, 79.2
  yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ //Context
RPSudh, 7, 39.2
  vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //Context
RPSudh, 7, 57.1
  tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu /Context