Fundstellen

RArṇ, 11, 19.1
  kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam /Kontext
RArṇ, 11, 43.2
  plāvitavyaṃ prayatnena gandhakābhrakacūrṇakam //Kontext
RArṇ, 11, 82.2
  gandhakāt parato nāsti raseṣūparaseṣu vā //Kontext
RArṇ, 11, 83.1
  pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /Kontext
RArṇ, 11, 94.1
  gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam /Kontext
RArṇ, 11, 110.1
  palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /Kontext
RArṇ, 11, 167.2
  caturthāṃśapramāṇena gandhakasya tu yojayet //Kontext
RArṇ, 11, 168.2
  ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā //Kontext
RArṇ, 11, 169.1
  gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt /Kontext
RArṇ, 11, 178.1
  garbhadrutirna ceddevi varṇikādvayagandhayoḥ /Kontext
RArṇ, 11, 183.2
  peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //Kontext
RArṇ, 11, 194.1
  tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /Kontext
RArṇ, 11, 197.1
  viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ /Kontext
RArṇ, 11, 220.1
  viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ /Kontext
RArṇ, 12, 8.1
  niśācararase devi gandhakaṃ bhāvayettataḥ /Kontext
RArṇ, 12, 9.2
  gandhake samajīrṇe 'smin śatavedhī raso bhavet //Kontext
RArṇ, 12, 10.1
  punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /Kontext
RArṇ, 12, 11.2
  punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //Kontext
RArṇ, 12, 66.2
  jārayedgandhakaṃ sā tu jārayet sāpi tālakam //Kontext
RArṇ, 12, 110.1
  tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /Kontext
RArṇ, 12, 119.3
  rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /Kontext
RArṇ, 12, 120.2
  kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //Kontext
RArṇ, 12, 162.1
  gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam /Kontext
RArṇ, 12, 173.1
  gandhapāṣāṇagandhena āyase viniyojayet /Kontext
RArṇ, 12, 173.1
  gandhapāṣāṇagandhena āyase viniyojayet /Kontext
RArṇ, 12, 174.1
  gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /Kontext
RArṇ, 12, 188.1
  sahaikatra bhavettāraṃ tasya gandhavivarjitam /Kontext
RArṇ, 12, 215.2
  gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate //Kontext
RArṇ, 12, 216.2
  viṣodakaṃ gandhakaṃ ca harabījaṃ ca tatsamam //Kontext
RArṇ, 12, 228.2
  kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī /Kontext
RArṇ, 12, 230.1
  gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam /Kontext
RArṇ, 12, 266.1
  uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam /Kontext
RArṇ, 12, 271.1
  rasagandhāśmarasakaṃ tutthaṃ daradamākṣikam /Kontext
RArṇ, 12, 280.1
  hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā /Kontext
RArṇ, 12, 281.1
  gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /Kontext
RArṇ, 12, 304.1
  athavā taṃ rasaṃ hemnā hemabhasma tato balī /Kontext
RArṇ, 12, 329.1
  pāradaṃ gandhakaṃ caiva mardayet gulikākṛti /Kontext
RArṇ, 12, 339.1
  śuddhabaddharasendrastu gandhakaṃ tatra jārayet /Kontext
RArṇ, 12, 339.2
  triguṇe gandhake jīrṇe tena hema tu kārayet //Kontext
RArṇ, 14, 2.1
  gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim /Kontext
RArṇ, 14, 62.1
  tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 14, 72.1
  tasya khoṭasya bhāgaikaṃ bhāgaikaṃ gandhakasya ca /Kontext
RArṇ, 14, 84.1
  tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam /Kontext
RArṇ, 14, 96.1
  tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /Kontext
RArṇ, 14, 101.1
  tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 14, 108.1
  dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca /Kontext
RArṇ, 14, 132.2
  gandhakasya palaṃ caikam ekīkṛtyātha mardayet //Kontext
RArṇ, 14, 161.1
  kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam /Kontext
RArṇ, 15, 63.4
  śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 65.1
  palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 65.3
  mardayettu karāṅgulyā gandhapiṣṭistu jāyate //Kontext
RArṇ, 15, 70.2
  gandhakena hate sūte mṛtalohāni vāhayet //Kontext
RArṇ, 15, 72.1
  rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /Kontext
RArṇ, 15, 83.1
  sūtakaṃ gandhakaṃ tāraṃ meṣavallīrasena ca /Kontext
RArṇ, 15, 84.1
  cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam /Kontext
RArṇ, 15, 85.3
  gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 15, 86.1
  tilaparṇīrasenaiva gandhakaṃ bhāvayet priye /Kontext
RArṇ, 15, 87.3
  jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ //Kontext
RArṇ, 15, 88.1
  truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ /Kontext
RArṇ, 15, 89.1
  gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu /Kontext
RArṇ, 15, 91.1
  bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /Kontext
RArṇ, 15, 92.1
  gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi /Kontext
RArṇ, 15, 93.1
  drutasūtakamadhye tu karpūraṃ gandhakaṃ samam /Kontext
RArṇ, 15, 93.2
  dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //Kontext
RArṇ, 15, 99.1
  gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /Kontext
RArṇ, 15, 104.1
  yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Kontext
RArṇ, 15, 105.1
  gandhakaṃ madhusaṃyuktaṃ harabījena marditam /Kontext
RArṇ, 15, 110.1
  tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 113.1
  hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 184.1
  lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam /Kontext
RArṇ, 15, 200.1
  baddhasūtakarājendraśilāgandhakamākṣikaiḥ /Kontext
RArṇ, 15, 202.1
  mākṣikaṃ daradaṃ caiva gandhakaṃ ca manaḥśilā /Kontext
RArṇ, 16, 6.2
  trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /Kontext
RArṇ, 16, 21.2
  gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ //Kontext
RArṇ, 16, 29.1
  śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca /Kontext
RArṇ, 16, 54.1
  gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet /Kontext
RArṇ, 16, 64.1
  yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ /Kontext
RArṇ, 16, 69.2
  catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam /Kontext
RArṇ, 16, 86.2
  gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ //Kontext
RArṇ, 16, 100.1
  kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam /Kontext
RArṇ, 16, 108.1
  gandhakena hataṃ sūtaṃ kāṅkṣīkāsīsasaindhavam /Kontext
RArṇ, 17, 18.1
  nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam /Kontext
RArṇ, 17, 22.1
  gandhakena hataṃ śulvaṃ daradena samanvitam /Kontext
RArṇ, 17, 25.1
  gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ /Kontext
RArṇ, 17, 27.1
  pītagandhakapālāśaniryāsena pralepitam /Kontext
RArṇ, 17, 36.1
  tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam /Kontext
RArṇ, 17, 37.1
  daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Kontext
RArṇ, 17, 38.1
  kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Kontext
RArṇ, 17, 42.1
  viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam /Kontext
RArṇ, 17, 52.1
  sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā /Kontext
RArṇ, 17, 85.1
  kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā /Kontext
RArṇ, 17, 118.1
  śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam /Kontext
RArṇ, 17, 124.1
  marditaṃ kaṭutailena svarṇagairikagandhakam /Kontext
RArṇ, 4, 8.2
  īṣac chidrānvitām ekāṃ tatra gandhakasaṃyutām //Kontext
RArṇ, 4, 10.2
  dāpayetpracuraṃ yatnāt āplāvya rasagandhakau //Kontext
RArṇ, 4, 14.2
  anena kramayogena kuryādgandhakajāraṇam //Kontext
RArṇ, 4, 25.1
  gandhakasya kṣayo nāsti na rasasya kṣayo bhavet /Kontext
RArṇ, 6, 85.1
  mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /Kontext
RArṇ, 6, 87.1
  gandhakaṃ ca śilādhātuṃ bhrāmakasya mukhaṃ tathā /Kontext
RArṇ, 6, 90.1
  tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam /Kontext
RArṇ, 6, 101.1
  śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /Kontext
RArṇ, 6, 104.1
  bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca /Kontext
RArṇ, 7, 51.1
  tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /Kontext
RArṇ, 7, 56.1
  gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /Kontext
RArṇ, 7, 64.0
  tato devagaṇairuktaṃ gandhakākhyo bhavatvayam //Kontext
RArṇ, 7, 66.2
  tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //Kontext
RArṇ, 7, 71.0
  kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ //Kontext
RArṇ, 7, 72.1
  gandhako hi svabhāvena rasarūpaḥ svarūpataḥ /Kontext
RArṇ, 7, 72.2
  gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā //Kontext
RArṇ, 7, 73.2
  śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //Kontext
RArṇ, 7, 126.1
  tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam /Kontext
RArṇ, 7, 141.2
  śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam //Kontext
RArṇ, 7, 148.1
  tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /Kontext
RArṇ, 7, 150.1
  na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /Kontext
RArṇ, 8, 5.1
  aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake /Kontext
RArṇ, 8, 21.2
  mṛtāhe dhūpanāyantre dhūpagandhānulepanāt /Kontext
RArṇ, 8, 31.2
  gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt /Kontext
RArṇ, 8, 43.2
  kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ //Kontext
RArṇ, 8, 51.2
  samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //Kontext
RArṇ, 8, 58.1
  mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /Kontext
RArṇ, 8, 79.1
  puṭayed gandhakenādāv āmlaiśca tadanantaram /Kontext
RArṇ, 9, 2.2
  kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam /Kontext
RArṇ, 9, 4.0
  śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ //Kontext
RArṇ, 9, 7.1
  cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye /Kontext
RArṇ, 9, 8.1
  gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam /Kontext
RArṇ, 9, 14.1
  gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā /Kontext
RArṇ, 9, 15.2
  cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt //Kontext
RArṇ, 9, 17.2
  gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe //Kontext