Fundstellen

RSK, 1, 13.1
  guruśāstraṃ parityajya vinā jāritagandhakāt /Kontext
RSK, 1, 14.1
  sūtaṃ gandhaṃ rasaikāṃśaṃ stokaṃ stokaṃ tu khalvagam /Kontext
RSK, 1, 15.1
  tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe /Kontext
RSK, 1, 15.2
  puṭed bhūdharayantre ca yāvajjīryati gandhakam //Kontext
RSK, 1, 16.1
  evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam /Kontext
RSK, 1, 16.2
  ṣaḍguṇe gandhake jīrṇe raso nikhilarogahā //Kontext
RSK, 1, 27.1
  gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ trayam /Kontext
RSK, 1, 28.2
  sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet //Kontext
RSK, 1, 31.2
  bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet //Kontext
RSK, 1, 32.2
  sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam //Kontext
RSK, 2, 7.2
  gandhakaṃ golakasamaṃ vinikṣipyādharottaram //Kontext
RSK, 2, 11.2
  gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu //Kontext
RSK, 2, 19.1
  pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet /Kontext
RSK, 2, 20.1
  gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /Kontext
RSK, 2, 32.1
  ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi /Kontext
RSK, 2, 39.1
  lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ /Kontext
RSK, 2, 40.1
  rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham /Kontext
RSK, 2, 55.1
  athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ /Kontext
RSK, 2, 57.1
  sagandhaścotthito dhāturmardyaḥ kanyārase dinam /Kontext
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Kontext
RSK, 3, 1.1
  gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu /Kontext