Fundstellen

BhPr, 1, 8, 101.1
  gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /Kontext
BhPr, 1, 8, 108.1
  prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ /Kontext
BhPr, 1, 8, 108.2
  gandhako gandhikaścāpi gandhapāṣāṇa ityapi //Kontext
BhPr, 1, 8, 108.2
  gandhako gandhikaścāpi gandhapāṣāṇa ityapi //Kontext
BhPr, 1, 8, 108.2
  gandhako gandhikaścāpi gandhapāṣāṇa ityapi //Kontext
BhPr, 1, 8, 109.1
  saugandhikaśca kathito balir balaraso'pi ca /Kontext
BhPr, 1, 8, 109.1
  saugandhikaśca kathito balir balaraso'pi ca /Kontext
BhPr, 1, 8, 109.1
  saugandhikaśca kathito balir balaraso'pi ca /Kontext
BhPr, 1, 8, 109.2
  caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //Kontext
BhPr, 1, 8, 111.1
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ /Kontext
BhPr, 1, 8, 112.1
  aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre /Kontext
BhPr, 2, 3, 6.2
  tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //Kontext
BhPr, 2, 3, 7.3
  nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ //Kontext
BhPr, 2, 3, 9.0
  golakena samaṃ gandhaṃ dattvā caivādharottaram //Kontext
BhPr, 2, 3, 11.1
  kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /Kontext
BhPr, 2, 3, 61.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Kontext
BhPr, 2, 3, 96.2
  sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //Kontext
BhPr, 2, 3, 106.1
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ /Kontext
BhPr, 2, 3, 122.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Kontext
BhPr, 2, 3, 169.1
  dhūmasāraṃ rasaṃ torīṃ gandhakaṃ navasādaram /Kontext
BhPr, 2, 3, 173.2
  sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet //Kontext
BhPr, 2, 3, 191.2
  śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam //Kontext
BhPr, 2, 3, 191.2
  śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam //Kontext
BhPr, 2, 3, 192.1
  athavā pāradasyārdhaṃ śuddhagandhakameva hi /Kontext
BhPr, 2, 3, 204.1
  aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam /Kontext
BhPr, 2, 3, 205.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Kontext
BhPr, 2, 3, 206.1
  vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet /Kontext
BhPr, 2, 3, 206.3
  evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //Kontext
BhPr, 2, 3, 207.0
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Kontext