References

RājNigh, 13, 2.2
  tuvarī haritālaṃ ca gandhakaṃ ca śilājatu //Context
RājNigh, 13, 67.1
  gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ /Context
RājNigh, 13, 67.1
  gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ /Context
RājNigh, 13, 67.1
  gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ /Context
RājNigh, 13, 67.1
  gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ /Context
RājNigh, 13, 67.2
  pūtigandho 'tigandhaś ca vaṭaḥ saugandhikas tathā //Context
RājNigh, 13, 67.2
  pūtigandho 'tigandhaś ca vaṭaḥ saugandhikas tathā //Context
RājNigh, 13, 67.2
  pūtigandho 'tigandhaś ca vaṭaḥ saugandhikas tathā //Context
RājNigh, 13, 67.2
  pūtigandho 'tigandhaś ca vaṭaḥ saugandhikas tathā //Context
RājNigh, 13, 68.1
  sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ /Context
RājNigh, 13, 68.1
  sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ /Context
RājNigh, 13, 68.1
  sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ /Context
RājNigh, 13, 68.1
  sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ /Context
RājNigh, 13, 68.2
  kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ //Context
RājNigh, 13, 68.2
  kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ //Context
RājNigh, 13, 68.2
  kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ //Context
RājNigh, 13, 69.1
  gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /Context
RājNigh, 13, 70.2
  gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ //Context