Fundstellen

ÅK, 2, 1, 286.2
  gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //Kontext
RArṇ, 6, 18.3
  aumadaṇḍavimardena gaganaṃ dravati sphuṭam //Kontext
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Kontext
RCint, 5, 21.3
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //Kontext
RCint, 8, 171.1
  svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /Kontext
RCūM, 10, 39.2
  mardane mardane samyak śoṣayedraviraśmibhiḥ //Kontext
RCūM, 10, 39.2
  mardane mardane samyak śoṣayedraviraśmibhiḥ //Kontext
RCūM, 10, 50.2
  bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam //Kontext
RCūM, 14, 104.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ dṛḍhavattaram //Kontext
RCūM, 14, 199.1
  purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam /Kontext
RCūM, 4, 83.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Kontext
RMañj, 4, 33.1
  tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam /Kontext
RPSudh, 4, 72.2
  peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate //Kontext
RPSudh, 4, 99.2
  lohapātre drute nāge gharṣaṇaṃ tu prakārayet //Kontext
RPSudh, 5, 49.2
  peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ //Kontext
RPSudh, 5, 85.1
  gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru /Kontext
RRÅ, V.kh., 19, 28.1
  kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ /Kontext
RRÅ, V.kh., 19, 32.1
  chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ /Kontext
RRÅ, V.kh., 4, 3.1
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /Kontext
RRS, 2, 48.1
  bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam /Kontext
RRS, 5, 113.2
  puṭe puṭe vidhātavyaṃ peṣaṇaṃ evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet //Kontext
RSK, 1, 14.2
  kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam //Kontext
RSK, 1, 14.2
  kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam //Kontext