References

RAdhy, 1, 464.2
  guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā //Context
RAdhy, 1, 477.1
  māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam /Context
RArṇ, 1, 20.1
  jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt /Context
RArṇ, 1, 20.1
  jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt /Context
RArṇ, 1, 22.1
  satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /Context
RArṇ, 1, 22.1
  satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /Context
RArṇ, 1, 24.2
  teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //Context
RArṇ, 1, 30.2
  khaṇḍajñānena deveśi rañjitaṃ sacarācaram //Context
RArṇ, 1, 31.2
  tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //Context
RArṇ, 1, 45.1
  mantratantraparijñāne rasayogasya dūṣakāḥ /Context
RArṇ, 1, 49.1
  brahmajñānena mukto'sau pāpī yo rasanindakaḥ /Context
RCint, 3, 219.2
  ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ //Context
RCūM, 12, 38.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Context
RCūM, 16, 64.1
  vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam /Context
RCūM, 3, 14.2
  tatropayogi yaccānyattatsarvaṃ paravidyayā //Context
RCūM, 3, 30.1
  bhūtatrāsanavidyāśca te yojyāḥ balisādhane /Context
RMañj, 1, 10.1
  vidyāṃ gṛhītumicchanti cauryacchadmabalādinā /Context
RMañj, 2, 61.1
  buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /Context
RPSudh, 1, 6.1
  caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca /Context
RRS, 4, 43.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Context