Fundstellen

RMañj, 2, 3.2
  saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare //Kontext
RMañj, 2, 7.2
  piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //Kontext
RMañj, 2, 11.2
  kanyānīreṇa saṃmardya dinamekaṃ nirantaram //Kontext
RMañj, 2, 20.2
  gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //Kontext
RMañj, 2, 23.2
  nimbunīreṇa saṃmardya kācakupyāṃ vipācayet //Kontext
RMañj, 2, 28.2
  yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet //Kontext
RMañj, 2, 30.2
  saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //Kontext
RMañj, 2, 35.2
  rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak //Kontext
RMañj, 2, 38.2
  mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ //Kontext
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Kontext
RMañj, 2, 54.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Kontext
RMañj, 3, 25.1
  trivarṣārūḍhakārpāsamūlam ādāya peṣayet /Kontext
RMañj, 3, 25.2
  trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet //Kontext
RMañj, 3, 28.2
  matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Kontext
RMañj, 3, 35.1
  vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā /Kontext
RMañj, 3, 40.2
  trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //Kontext
RMañj, 3, 45.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Kontext
RMañj, 3, 55.2
  vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //Kontext
RMañj, 3, 61.1
  agastipuṣpaniryāsamarditaṃ sūraṇodare /Kontext
RMañj, 3, 63.1
  etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām /Kontext
RMañj, 3, 72.1
  palamekaṃ śuddhatālaṃ kaumārīrasamarditam /Kontext
RMañj, 3, 82.1
  mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet /Kontext
RMañj, 3, 100.2
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Kontext
RMañj, 4, 11.1
  samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate /Kontext
RMañj, 5, 9.1
  saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /Kontext
RMañj, 5, 12.2
  yojayitvā samuddhṛtya nimbunīreṇa mardayet //Kontext
RMañj, 5, 14.2
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //Kontext
RMañj, 5, 18.2
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet //Kontext
RMañj, 5, 20.2
  arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //Kontext
RMañj, 5, 31.1
  jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /Kontext
RMañj, 5, 32.2
  amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim //Kontext
RMañj, 5, 34.1
  jambīrarasasampiṣṭaṃ rasagandhakalepitam /Kontext
RMañj, 5, 40.1
  bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet /Kontext
RMañj, 5, 42.2
  puṭet punaḥ samuddhṛtya tenaiva parimardayet //Kontext
RMañj, 5, 45.1
  apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ /Kontext
RMañj, 5, 48.1
  vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet /Kontext
RMañj, 5, 52.2
  dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //Kontext
RMañj, 5, 54.1
  tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /Kontext
RMañj, 5, 58.1
  tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet /Kontext
RMañj, 5, 61.1
  lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet /Kontext
RMañj, 5, 64.1
  gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet /Kontext
RMañj, 5, 70.2
  vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //Kontext
RMañj, 6, 7.2
  mardayitvā vicūrṇyātha tenāpūrya varāṭikām //Kontext
RMañj, 6, 8.1
  ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet /Kontext
RMañj, 6, 37.1
  pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /Kontext
RMañj, 6, 38.1
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet /Kontext
RMañj, 6, 41.1
  lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ /Kontext
RMañj, 6, 50.1
  śītabhañjīraso nāma cūrṇayenmaricaiḥ samam /Kontext
RMañj, 6, 51.2
  dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //Kontext
RMañj, 6, 59.1
  bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet /Kontext
RMañj, 6, 60.2
  svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ //Kontext
RMañj, 6, 68.1
  samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /Kontext
RMañj, 6, 70.1
  gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ /Kontext
RMañj, 6, 76.2
  maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet //Kontext
RMañj, 6, 77.1
  arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam /Kontext
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Kontext
RMañj, 6, 83.1
  tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ /Kontext
RMañj, 6, 90.1
  vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /Kontext
RMañj, 6, 91.2
  samīnapittajaipālāstulyā ekatra marditāḥ //Kontext
RMañj, 6, 95.2
  valkalairmardayitvā ca rasaṃ vastreṇa gālayet //Kontext
RMañj, 6, 96.2
  ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam //Kontext
RMañj, 6, 100.1
  tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ /Kontext
RMañj, 6, 100.2
  ātape saptadhā tīvre mardayed ghaṭikādvayam //Kontext
RMañj, 6, 103.1
  pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /Kontext
RMañj, 6, 104.1
  dinaṃ vimardayitvātha rakṣayetkūpikāntare /Kontext
RMañj, 6, 118.1
  eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ /Kontext
RMañj, 6, 123.1
  devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ /Kontext
RMañj, 6, 124.2
  mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet //Kontext
RMañj, 6, 134.2
  mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā //Kontext
RMañj, 6, 145.1
  śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam /Kontext
RMañj, 6, 148.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //Kontext
RMañj, 6, 149.2
  puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //Kontext
RMañj, 6, 159.2
  tato jayantījambīrabhṛṅgadrāvair vimardayet //Kontext
RMañj, 6, 172.1
  taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /Kontext
RMañj, 6, 179.1
  pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet /Kontext
RMañj, 6, 183.1
  tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ /Kontext
RMañj, 6, 185.2
  dinaṃ gharme vimardyātha golikāṃ tasya yojayet //Kontext
RMañj, 6, 188.1
  maricānyarddhabhāgena samaṃ vāsyātha mardayet /Kontext
RMañj, 6, 192.2
  jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ /Kontext
RMañj, 6, 193.1
  raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /Kontext
RMañj, 6, 193.2
  tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //Kontext
RMañj, 6, 193.2
  tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //Kontext
RMañj, 6, 196.2
  tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham //Kontext
RMañj, 6, 199.1
  piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /Kontext
RMañj, 6, 204.2
  viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet //Kontext
RMañj, 6, 209.2
  tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet //Kontext
RMañj, 6, 213.2
  khalve saṃmardayettattu śuṣkavastreṇa gālayet //Kontext
RMañj, 6, 215.2
  dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet //Kontext
RMañj, 6, 219.2
  mahānimbasya bījāni piṣṭvā karṣamitāni ca //Kontext
RMañj, 6, 221.2
  tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //Kontext
RMañj, 6, 236.1
  mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam /Kontext
RMañj, 6, 236.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Kontext
RMañj, 6, 244.2
  gharṣayed bahudhā tattu yāvatkajjalikā bhavet //Kontext
RMañj, 6, 254.2
  yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //Kontext
RMañj, 6, 260.1
  śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /Kontext
RMañj, 6, 267.2
  pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu //Kontext
RMañj, 6, 268.2
  marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam //Kontext
RMañj, 6, 270.2
  tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet /Kontext
RMañj, 6, 272.1
  mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ /Kontext
RMañj, 6, 272.1
  mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ /Kontext
RMañj, 6, 277.2
  svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam //Kontext
RMañj, 6, 281.1
  ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ /Kontext
RMañj, 6, 283.1
  māṣāśca piṣṭamaparaṃ madyāni vividhāni ca /Kontext
RMañj, 6, 289.1
  vimardya kanyakādrāvairnyasetkācamaye ghaṭe /Kontext
RMañj, 6, 301.2
  marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet //Kontext
RMañj, 6, 303.2
  yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet //Kontext
RMañj, 6, 304.1
  dinaikaṃ mardayettattu punargandhaṃ ca mardayet /Kontext
RMañj, 6, 304.1
  dinaikaṃ mardayettattu punargandhaṃ ca mardayet /Kontext
RMañj, 6, 308.1
  mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam /Kontext
RMañj, 6, 309.1
  piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim /Kontext
RMañj, 6, 320.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam /Kontext
RMañj, 6, 323.1
  dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /Kontext
RMañj, 6, 330.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Kontext
RMañj, 6, 333.2
  arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam //Kontext
RMañj, 6, 339.1
  snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam /Kontext