References

RPSudh, 1, 32.1
  puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet /Context
RPSudh, 1, 43.2
  amlauṣadhāni sarvāṇi sūtena saha mardayet //Context
RPSudh, 1, 68.1
  dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet /Context
RPSudh, 1, 73.2
  taptam āyasakhalvena taptenātha pramardayet //Context
RPSudh, 1, 75.1
  vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet /Context
RPSudh, 1, 104.1
  sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham /Context
RPSudh, 1, 134.2
  etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //Context
RPSudh, 1, 142.0
  siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //Context
RPSudh, 2, 8.1
  iṅgudīmūlaniryāse marditaḥ pāradastryaham /Context
RPSudh, 2, 12.2
  nāgārjunīmūlarasair mardayed dinasaptakam //Context
RPSudh, 2, 13.1
  mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ /Context
RPSudh, 2, 39.1
  sūryātape dinaikaikaṃ krameṇānena mardayet /Context
RPSudh, 2, 52.2
  tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam //Context
RPSudh, 2, 73.1
  mardayennimbukadrāvairdinamekamanāratam /Context
RPSudh, 2, 80.1
  aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet /Context
RPSudh, 2, 97.1
  khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet /Context
RPSudh, 2, 103.1
  samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /Context
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Context
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Context
RPSudh, 4, 8.2
  khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet //Context
RPSudh, 4, 16.2
  vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ //Context
RPSudh, 4, 70.1
  supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /Context
RPSudh, 4, 72.1
  khalve vimardya nitarāṃ puṭedviṃśativārakam /Context
RPSudh, 4, 90.1
  khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet /Context
RPSudh, 4, 109.1
  śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /Context
RPSudh, 5, 24.1
  vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam /Context
RPSudh, 5, 31.1
  khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet /Context
RPSudh, 5, 33.1
  śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje /Context
RPSudh, 5, 59.1
  rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ /Context
RPSudh, 5, 65.1
  sūryātape mardito'sau satvapātagaṇauṣadhaiḥ /Context
RPSudh, 5, 73.1
  nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā /Context
RPSudh, 5, 84.1
  lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam /Context
RPSudh, 5, 85.1
  gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru /Context
RPSudh, 5, 85.2
  dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet //Context
RPSudh, 5, 95.1
  nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca /Context
RPSudh, 5, 96.1
  piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam /Context
RPSudh, 5, 124.1
  kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake /Context
RPSudh, 5, 130.2
  gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ //Context
RPSudh, 6, 5.2
  khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //Context
RPSudh, 6, 6.1
  nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet /Context
RPSudh, 6, 7.1
  bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet /Context
RPSudh, 6, 44.1
  saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /Context
RPSudh, 7, 29.2
  saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //Context
RPSudh, 7, 30.2
  vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //Context
RPSudh, 7, 33.2
  nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam //Context
RPSudh, 7, 34.1
  vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /Context
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Context
RPSudh, 7, 57.1
  tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu /Context
RPSudh, 7, 58.1
  rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam /Context
RPSudh, 7, 59.2
  arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //Context
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Context
RPSudh, 7, 64.2
  yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //Context