References

RCūM, 10, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Context
RCūM, 10, 19.1
  abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Context
RCūM, 10, 24.2
  tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ //Context
RCūM, 10, 29.1
  dhānyābhraṃ kāsamardasya rasena parimarditam /Context
RCūM, 10, 30.2
  śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam //Context
RCūM, 10, 33.1
  payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /Context
RCūM, 10, 34.1
  saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam /Context
RCūM, 10, 38.1
  piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ /Context
RCūM, 10, 38.1
  piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ /Context
RCūM, 10, 39.1
  pratyekamabhrakāṃśena dattvā caiva vimardayet /Context
RCūM, 10, 42.2
  tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet //Context
RCūM, 10, 43.2
  bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet //Context
RCūM, 10, 68.2
  mṛtābhrasattvamubhayostulitaṃ parimarditam //Context
RCūM, 10, 89.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Context
RCūM, 11, 24.2
  ghṛṣṭaḥ śampākamūlena pītaścākhilakuṣṭhahā //Context
RCūM, 11, 25.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau /Context
RCūM, 11, 60.1
  bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /Context
RCūM, 11, 61.1
  śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram /Context
RCūM, 12, 32.2
  kulatthakvāthasaṃyuktalakucadravapiṣṭayā //Context
RCūM, 12, 38.1
  nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /Context
RCūM, 12, 56.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Context
RCūM, 14, 17.1
  vicūrṇya luṅgatoyena daradena samanvitam /Context
RCūM, 14, 36.2
  mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ //Context
RCūM, 14, 50.2
  jambīranīraniṣpiṣṭapaṭunā pariveṣṭya ca //Context
RCūM, 14, 60.1
  vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ /Context
RCūM, 14, 99.1
  retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet /Context
RCūM, 14, 100.1
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /Context
RCūM, 14, 100.1
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /Context
RCūM, 14, 109.1
  matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ /Context
RCūM, 14, 117.1
  matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /Context
RCūM, 14, 124.1
  palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā /Context
RCūM, 14, 135.1
  amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ /Context
RCūM, 14, 137.1
  mardayitvā caredbhasma tadrasādiṣu śasyate /Context
RCūM, 14, 138.2
  mardayitvā caredbhasma tadrasādiṣu kīrtitam //Context
RCūM, 14, 139.2
  mardayetkanyakāmbhobhir nimbapatrarasair api //Context
RCūM, 14, 193.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Context
RCūM, 14, 194.2
  maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām //Context
RCūM, 14, 195.2
  śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet //Context
RCūM, 14, 222.2
  mūlānyuttaravāruṇyā jarjarīkṛtya kāñjikaiḥ //Context
RCūM, 14, 223.1
  kṣipedaṅkolabījānāṃ peṣikāṃ jarjarīkṛtām /Context
RCūM, 15, 43.2
  kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam //Context
RCūM, 15, 49.1
  sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge /Context
RCūM, 16, 78.1
  kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /Context
RCūM, 4, 6.1
  dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ /Context
RCūM, 4, 9.2
  peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //Context
RCūM, 4, 31.1
  aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet /Context
RCūM, 5, 12.2
  tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā //Context
RCūM, 5, 57.2
  lehavat kṛtabarbūrakvāthena parimarditam //Context
RCūM, 5, 59.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Context