References

RAdhy, 1, 34.1
  vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /Context
RAdhy, 1, 34.2
  saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ //Context
RAdhy, 1, 44.2
  śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet //Context
RAdhy, 1, 52.1
  tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā /Context
RAdhy, 1, 65.2
  dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //Context
RAdhy, 1, 105.2
  aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ //Context
RAdhy, 1, 125.2
  samūlapattrāṃ saṃkuṭya vicakṣaṇaḥ //Context
RAdhy, 1, 152.1
  thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ /Context
RAdhy, 1, 155.1
  thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ /Context
RAdhy, 1, 168.1
  thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ /Context
RAdhy, 1, 209.2
  hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam //Context
RAdhy, 1, 215.2
  khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //Context
RAdhy, 1, 220.2
  cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //Context
RAdhy, 1, 226.2
  samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ //Context
RAdhy, 1, 241.1
  piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet /Context
RAdhy, 1, 250.2
  śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ /Context
RAdhy, 1, 257.2
  kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam //Context
RAdhy, 1, 287.2
  thūthāviḍena sampiṣya rase jārayate sudhīḥ //Context
RAdhy, 1, 296.2
  hastābhyāṃ mardanīyāste na syur nistejasaśca ye //Context
RAdhy, 1, 303.1
  hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ /Context
RAdhy, 1, 305.1
  catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ /Context
RAdhy, 1, 306.1
  piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /Context
RAdhy, 1, 317.2
  śrīkhaṇḍaṃ gharṣayet teṣāṃ pralepayet //Context
RAdhy, 1, 337.2
  kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //Context
RAdhy, 1, 365.1
  śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam /Context
RAdhy, 1, 385.1
  caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram /Context
RAdhy, 1, 390.2
  saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet //Context
RAdhy, 1, 393.2
  yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca //Context
RAdhy, 1, 397.1
  pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet /Context
RAdhy, 1, 404.2
  piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam //Context
RAdhy, 1, 417.1
  tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham /Context
RAdhy, 1, 421.1
  dhānyābhrakasya gadyāṇān catvāriṃśat prapeṣayet /Context
RAdhy, 1, 440.2
  candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam //Context
RAdhy, 1, 441.2
  khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet //Context
RAdhy, 1, 451.2
  kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //Context
RAdhy, 1, 451.2
  kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //Context