References

RMañj, 1, 27.2
  uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ //Context
RMañj, 2, 30.2
  saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //Context
RMañj, 2, 47.2
  lohapātre'thavā tāmre palaikaṃ śuddhagandhakam //Context
RMañj, 3, 8.1
  sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Context
RMañj, 3, 9.1
  bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu /Context
RMañj, 3, 15.1
  tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /Context
RMañj, 3, 27.1
  kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /Context
RMañj, 3, 80.2
  kṛtvā tadāyase pātre lohadarvyātha cālayet //Context
RMañj, 3, 95.2
  dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //Context
RMañj, 4, 12.1
  viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane /Context
RMañj, 5, 9.2
  taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham //Context
RMañj, 5, 30.2
  caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye //Context
RMañj, 5, 33.1
  cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /Context
RMañj, 5, 40.1
  bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet /Context
RMañj, 5, 53.1
  yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /Context
RMañj, 5, 60.2
  dhārayet kāṃsyapātreṇa dinaikena puṭatyalam //Context
RMañj, 6, 8.2
  mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet //Context
RMañj, 6, 14.2
  bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam //Context
RMañj, 6, 29.2
  bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye //Context
RMañj, 6, 38.1
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet /Context
RMañj, 6, 48.1
  mardayettena kalkena tāmrapātrodaraṃ lipet /Context
RMañj, 6, 49.2
  tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //Context
RMañj, 6, 59.2
  vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //Context
RMañj, 6, 85.1
  vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak /Context
RMañj, 6, 145.2
  lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //Context
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Context
RMañj, 6, 155.1
  lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /Context
RMañj, 6, 160.2
  lohapātre ca lavaṇaṃ athopari nidhāpayet //Context
RMañj, 6, 199.1
  piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /Context
RMañj, 6, 231.1
  bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /Context
RMañj, 6, 231.1
  bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /Context
RMañj, 6, 261.1
  ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak /Context
RMañj, 6, 297.2
  veṣṭayennāgavallyā ca niḥkṣipet kācabhājane //Context
RMañj, 6, 298.1
  bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet /Context