References

RKDh, 1, 1, 22.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Context
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Context
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Context
RKDh, 1, 1, 36.2
  anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //Context
RKDh, 1, 1, 37.1
  etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /Context
RKDh, 1, 1, 37.3
  tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam //Context
RKDh, 1, 1, 37.3
  tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam //Context
RKDh, 1, 1, 39.1
  pātram etattu gartasthe pātre yatnena vinyaset /Context
RKDh, 1, 1, 39.1
  pātram etattu gartasthe pātre yatnena vinyaset /Context
RKDh, 1, 1, 41.1
  uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet /Context
RKDh, 1, 1, 41.2
  adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //Context
RKDh, 1, 1, 49.2
  uparisthe tato bhāṇḍe nāḍikāṃ tu niveśayet //Context
RKDh, 1, 1, 55.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ /Context
RKDh, 1, 1, 55.1
  adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ /Context
RKDh, 1, 1, 60.2
  cullyām āropayet pātraṃ gambhīraṃ kalkapūritam /Context
RKDh, 1, 1, 62.1
  tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam /Context
RKDh, 1, 1, 62.2
  pidhāya pātrāntarato madhye svalpakacolake //Context
RKDh, 1, 1, 63.3
  tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /Context
RKDh, 1, 1, 64.2
  snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake /Context
RKDh, 1, 1, 64.2
  snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake /Context
RKDh, 1, 1, 65.2
  sacchidram iti chidraṃ cātra pātrādhastājjñeyam /Context
RKDh, 1, 1, 71.5
  sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam /Context
RKDh, 1, 1, 75.2
  catuḥprasthajalādhāraṃ caturaṅgulakānanam /Context
RKDh, 1, 1, 76.4
  bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet //Context
RKDh, 1, 1, 103.2
  tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /Context
RKDh, 1, 1, 110.2
  adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //Context
RKDh, 1, 1, 148.7
  jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /Context
RKDh, 1, 1, 151.2
  pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ //Context
RKDh, 1, 1, 162.1
  nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /Context
RKDh, 1, 1, 162.1
  nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /Context
RKDh, 1, 1, 186.1
  kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā /Context