Fundstellen

ÅK, 1, 25, 84.2
  svarūpasya vināśena piṣṭitvāpādanaṃ hi yat //Kontext
BhPr, 1, 8, 14.1
  tripurasya vadhārthāya nirnimeṣair vilocanaiḥ /Kontext
BhPr, 1, 8, 21.1
  tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /Kontext
BhPr, 1, 8, 100.2
  dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām //Kontext
RAdhy, 1, 22.1
  sattvaghātaṃ karotyagnirviṣaṃ karoti ca /Kontext
RAdhy, 1, 38.2
  triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //Kontext
RArṇ, 10, 48.2
  nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ //Kontext
RArṇ, 11, 2.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Kontext
RArṇ, 11, 73.2
  jīrṇena nāśamāyānti nātra kāryā vicāraṇā //Kontext
RArṇ, 12, 201.1
  oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /Kontext
RCint, 3, 42.2
  sarvapāpakṣaye jāte prāpyate rasajāraṇā /Kontext
RCint, 3, 49.1
  gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /Kontext
RCint, 3, 97.2
  yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //Kontext
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Kontext
RCūM, 12, 50.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RHT, 4, 25.2
  yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //Kontext
RMañj, 1, 37.2
  dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //Kontext
RMañj, 6, 26.2
  jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet //Kontext
RMañj, 6, 81.2
  kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //Kontext
RPSudh, 1, 1.2
  jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham //Kontext
RPSudh, 1, 4.1
  giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /Kontext
RPSudh, 1, 44.2
  svarūpasya vināśena mūrcchanaṃ tadihocyate /Kontext
RPSudh, 4, 101.1
  jāyate sarvakāryeṣu rogocchedakaraṃ sadā /Kontext
RRÅ, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Kontext
RRÅ, R.kh., 1, 28.2
  vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt //Kontext
RRÅ, R.kh., 4, 48.2
  valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //Kontext
RRÅ, R.kh., 9, 53.4
  kurvanti ruṅmṛtyujarāvināśam //Kontext
RRÅ, V.kh., 1, 73.2
  sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //Kontext
RRÅ, V.kh., 14, 106.2
  tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //Kontext
RRS, 4, 56.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RRS, 5, 140.2
  abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //Kontext
RRS, 8, 80.0
  rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā //Kontext