References

RArṇ, 11, 19.1
  kṣāratrayaṃ pañcapaṭu kākṣīkāsīsagandhakam /Context
RArṇ, 16, 6.2
  trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /Context
RCint, 3, 36.1
  kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca /Context
RCūM, 12, 57.1
  rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /Context
RMañj, 6, 71.1
  gugguluḥ pañcalavaṇaṃ yavakṣāro yavānikā /Context
RPSudh, 7, 58.1
  rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam /Context
RRÅ, R.kh., 9, 61.1
  trikṣāraṃ pañcalavaṇaṃ saptadhāmlena mardayet /Context
RRÅ, V.kh., 10, 59.1
  trikṣāraṃ pañcalavaṇaṃ navasāraṃ kaṭutrayam /Context
RRÅ, V.kh., 10, 63.1
  trikṣāraṃ pañcalavaṇam amlavetasasaṃyutam /Context
RRÅ, V.kh., 10, 75.1
  gaṃdhakaṃ paṃcalavaṇaṃ navasāraṃ ca hiṃgulam /Context
RRÅ, V.kh., 10, 82.1
  trikṣāraṃ paṃcalavaṇaṃ śaṅkhaṃ tālaṃ manaḥśilā /Context
RRÅ, V.kh., 11, 31.1
  trikṣāraṃ pañcalavaṇaṃ bhūkhagaṃ śigrumūlakam /Context
RRÅ, V.kh., 13, 7.1
  gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /Context
RRÅ, V.kh., 13, 101.1
  trikṣāraṃ paṃcalavaṇaṃ kāṅkṣīkāsīsagaṃdhakam /Context
RRÅ, V.kh., 14, 6.1
  jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ /Context
RRÅ, V.kh., 2, 9.1
  cūlikānavasāraḥ syād etallavaṇapañcakam /Context
RRÅ, V.kh., 2, 29.2
  trikṣāraṃ paṃcalavaṇaṃ meṣaśṛṅgīndravāruṇī //Context
RRÅ, V.kh., 3, 64.1
  trikṣāraiḥ pañcalavaṇair vasāmūtrāmlakodravaiḥ /Context
RRÅ, V.kh., 3, 106.2
  trikṣāraṃ paṃcalavaṇaṃ jambīrāmlena saptadhā //Context
RRÅ, V.kh., 7, 14.2
  gugguluṃ pañcaloṇāni gojihvā kokilākṣakam //Context
RRÅ, V.kh., 7, 40.1
  trikṣāraṃ pañcalavaṇaṃ kāṅkṣī kāsīsagandhakam /Context
RRS, 4, 63.1
  rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /Context
RRS, 5, 211.1
  trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet /Context
ŚdhSaṃh, 2, 12, 21.2
  athavā kaṭukakṣārau rājī lavaṇapañcakam //Context