References

BhPr, 1, 8, 37.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /Context
BhPr, 2, 3, 6.2
  tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //Context
BhPr, 2, 3, 9.0
  golakena samaṃ gandhaṃ dattvā caivādharottaram //Context
BhPr, 2, 3, 11.1
  kāñcanārarasair ghṛṣṭvā samasūtakagandhayoḥ /Context
BhPr, 2, 3, 11.2
  kajjalīṃ hemapatrāṇi lepayetsamayā tayā //Context
BhPr, 2, 3, 16.1
  śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ /Context
BhPr, 2, 3, 17.1
  tatastu galite hemni kalko'yaṃ dīyate samaḥ /Context
BhPr, 2, 3, 76.2
  atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet //Context
BhPr, 2, 3, 85.1
  yāmaikena bhavedbhasma tattulyā syānmanaḥśilā /Context
BhPr, 2, 3, 97.1
  dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ /Context
BhPr, 2, 3, 122.2
  samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ //Context
BhPr, 2, 3, 135.1
  tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam /Context
BhPr, 2, 3, 151.1
  meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam /Context
BhPr, 2, 3, 151.1
  meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam /Context
BhPr, 2, 3, 169.2
  yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam //Context
BhPr, 2, 3, 169.2
  yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam //Context
BhPr, 2, 3, 182.1
  śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ /Context
BhPr, 2, 3, 205.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Context
BhPr, 2, 3, 214.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Context