Fundstellen

RHT, 10, 4.2
  dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān //Kontext
RHT, 12, 9.1
  rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā /Kontext
RHT, 14, 2.1
  pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /Kontext
RHT, 14, 4.2
  dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //Kontext
RHT, 14, 7.2
  triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena //Kontext
RHT, 15, 10.2
  jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu //Kontext
RHT, 16, 6.2
  tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam //Kontext
RHT, 16, 7.2
  tailārdrapaṭena tato bījaṃ prakṣipya samakālam //Kontext
RHT, 16, 9.2
  sūtāddviguṇaṃ kanakaṃ dattvā pratisārayettadanu //Kontext
RHT, 16, 10.2
  īṣannāgaṃ deyaṃ trividhāyāṃ sāraṇāyāṃ tu //Kontext
RHT, 16, 36.1
  vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ /Kontext
RHT, 18, 1.1
  anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat /Kontext
RHT, 18, 32.2
  mūṣāyāṃ khalu dattvā daśaguṇaṃ ca gandhakaṃ dāhyam //Kontext
RHT, 18, 34.1
  tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā /Kontext
RHT, 18, 37.1
  tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /Kontext
RHT, 18, 45.2
  tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca //Kontext
RHT, 18, 66.2
  nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva //Kontext
RHT, 18, 70.1
  paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat /Kontext
RHT, 3, 10.2
  tārasya tārakarmaṇi dattvā sūte tato gaganam //Kontext
RHT, 3, 11.1
  truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /Kontext
RHT, 3, 22.1
  tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam /Kontext
RHT, 3, 22.2
  truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim //Kontext
RHT, 5, 26.1
  stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām /Kontext
RHT, 5, 41.1
  jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /Kontext
RHT, 5, 50.1
  āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam /Kontext
RHT, 5, 51.1
  vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena /Kontext
RHT, 7, 6.2
  tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau //Kontext
RHT, 7, 9.1
  viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena /Kontext