Fundstellen

RRÅ, R.kh., 3, 31.2
  tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet //Kontext
RRÅ, R.kh., 3, 32.1
  kaṭhinena dhamettāvadyāvannāgo druto bhavet /Kontext
RRÅ, R.kh., 5, 6.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 7, 42.0
  muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam //Kontext
RRÅ, V.kh., 1, 7.1
  rasībhavanti lohāni dehā api susevanāt /Kontext
RRÅ, V.kh., 15, 4.3
  etad bījaṃ dravatyeva rasagarbhe tu mardanāt //Kontext
RRÅ, V.kh., 15, 5.3
  tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam //Kontext
RRÅ, V.kh., 15, 7.2
  etadbījaṃ rasendrasya garbhe dravati mardanāt //Kontext
RRÅ, V.kh., 15, 10.2
  etadbījaṃ rasendrasya garbhe dravati mardanāt //Kontext
RRÅ, V.kh., 15, 12.2
  mucyate yatra yatraiva tattad dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 15, 43.1
  prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet /Kontext
RRÅ, V.kh., 15, 50.3
  mardayeccaṇakāmlena yāmād garbhe dravatyalam //Kontext
RRÅ, V.kh., 15, 59.2
  tattatsarvaṃ dravatyeva mūṣāyantre'tha jārayet //Kontext
RRÅ, V.kh., 15, 63.3
  jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //Kontext
RRÅ, V.kh., 15, 76.1
  dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat /Kontext
RRÅ, V.kh., 15, 89.1
  mardayeddinamekaṃ tu garbhe dravati tad drutam /Kontext
RRÅ, V.kh., 15, 91.1
  yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet /Kontext
RRÅ, V.kh., 15, 118.2
  mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 15, 119.1
  garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt /Kontext
RRÅ, V.kh., 15, 128.1
  evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /Kontext
RRÅ, V.kh., 16, 9.2
  tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam //Kontext
RRÅ, V.kh., 16, 29.1
  dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam /Kontext
RRÅ, V.kh., 17, 21.1
  ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ /Kontext
RRÅ, V.kh., 17, 30.2
  bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet //Kontext
RRÅ, V.kh., 17, 33.3
  haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat //Kontext
RRÅ, V.kh., 17, 37.1
  taccūrṇaṃ daśamāṃśena drute satve pratāpayet /Kontext
RRÅ, V.kh., 17, 38.2
  tadvāpena dravetsattvaṃ lohāni sakalāni ca //Kontext
RRÅ, V.kh., 17, 40.2
  bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet //Kontext
RRÅ, V.kh., 17, 45.2
  drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet //Kontext
RRÅ, V.kh., 17, 56.3
  dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ //Kontext
RRÅ, V.kh., 17, 60.2
  marditaṃ tasya vāpena satvaṃ mākṣikajaṃ dravet //Kontext
RRÅ, V.kh., 17, 63.2
  dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam //Kontext
RRÅ, V.kh., 17, 65.1
  vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ /Kontext
RRÅ, V.kh., 17, 65.2
  etairevauṣadhair lohajātaṃ dravati vāpanāt //Kontext
RRÅ, V.kh., 17, 68.2
  saptāhānnātra saṃdehaḥ khare gharme dravatyalam //Kontext
RRÅ, V.kh., 18, 1.2
  atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //Kontext
RRÅ, V.kh., 19, 19.2
  taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 19, 111.2
  dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret //Kontext
RRÅ, V.kh., 19, 131.1
  dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam /Kontext
RRÅ, V.kh., 20, 59.2
  caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet //Kontext
RRÅ, V.kh., 20, 107.1
  śuddhanāgaṃ drutaṃ kṣepyaṃ taile eraṇḍake punaḥ /Kontext
RRÅ, V.kh., 20, 108.1
  punastasmindrute deyā vaṭikā vaḍavāmukhā /Kontext
RRÅ, V.kh., 3, 68.1
  laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /Kontext
RRÅ, V.kh., 3, 72.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /Kontext
RRÅ, V.kh., 6, 106.1
  athavā dolikāyantre svedayed drutasūtakam /Kontext
RRÅ, V.kh., 7, 37.1
  drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /Kontext
RRÅ, V.kh., 7, 39.1
  āroṭasya samaṃ yāvattāvad deyaṃ drutaṃ bhavet /Kontext
RRÅ, V.kh., 7, 41.1
  tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet /Kontext
RRÅ, V.kh., 7, 50.1
  rasakābhrakayoḥ sattvaṃ drutaṃ sattvaṃ samaṃ samam /Kontext
RRÅ, V.kh., 7, 92.1
  tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /Kontext
RRÅ, V.kh., 7, 97.1
  kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam /Kontext
RRÅ, V.kh., 7, 127.1
  baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ /Kontext
RRÅ, V.kh., 8, 45.1
  drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake /Kontext
RRÅ, V.kh., 8, 47.2
  pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 8, 51.2
  tābhyāṃ tulyaṃ drutaṃ sūtaṃ tatsarvaṃ taptakhalvake //Kontext
RRÅ, V.kh., 8, 63.2
  drutasya jārayettāraṃ dolāsvedena yatnataḥ //Kontext
RRÅ, V.kh., 9, 117.1
  drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam /Kontext
RRÅ, V.kh., 9, 123.1
  vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ /Kontext
RRÅ, V.kh., 9, 127.1
  etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase /Kontext
RRÅ, V.kh., 9, 127.2
  indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ //Kontext