References

RArṇ, 10, 10.1
  svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā /Context
RArṇ, 10, 11.1
  tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt /Context
RArṇ, 10, 23.1
  dolāsvedena cāvaśyaṃ svedito hi dinatrayam /Context
RArṇ, 10, 24.2
  svedanaṃ ca tataḥ karma dīyamānasya mardanam //Context
RArṇ, 10, 59.3
  svedanāddīpito devi grāsārthī jāyate rasaḥ //Context
RArṇ, 11, 86.2
  dolāsvedena tat pakvaṃ hemajāraṇamuttamam //Context
RArṇ, 12, 32.1
  svedatāpananighṛṣṭo mahauṣadhyā rasena tu /Context
RArṇ, 13, 21.3
  tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //Context
RArṇ, 15, 41.2
  mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ //Context
RArṇ, 15, 170.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 15, 188.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 15, 196.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 7.1
  tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /Context
RArṇ, 16, 97.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 102.2
  mardanaṃ svedanaṃ kuryāttrivārānevameva ca //Context
RArṇ, 16, 105.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 5, 7.3
  dolāsvedaḥ prakartavyo mūlenānena suvrate //Context
RArṇ, 5, 21.2
  mriyate badhyate caiva rasaḥ svedanamardanāt //Context
RArṇ, 6, 17.1
  svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ /Context
RArṇ, 6, 108.2
  dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //Context
RArṇ, 6, 137.2
  svedanājjāyate devi vaikrāntaṃ rasasaṃnibham //Context
RArṇ, 6, 138.2
  anena svedavidhinā dravanti salilaṃ yathā //Context