References

RRS, 10, 26.2
  parpaṭyādirasādīnāṃ svedanāya prakīrtitā //Context
RRS, 11, 15.1
  syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni /Context
RRS, 11, 48.2
  svedanādivaśātsūto vīryaṃ prāpnotyanuttamam //Context
RRS, 11, 50.2
  kāñjikayuktaistridinaṃ grāsārthī jāyate svedāt //Context
RRS, 11, 59.1
  rasasya bhāvane svede mūṣālepe ca pūjitāḥ /Context
RRS, 11, 73.1
  svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /Context
RRS, 4, 73.1
  lohāṣṭake tathā vajravāpanāt svedanād drutiḥ /Context
RRS, 8, 38.2
  durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //Context
RRS, 8, 62.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Context
RRS, 8, 65.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Context
RRS, 8, 69.2
  kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //Context
RRS, 8, 70.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Context
RRS, 8, 97.2
  bhūmau nikhanyate yatnātsvedanaṃ saṃprakīrtitam //Context
RRS, 8, 99.1
  dvāvetau svedasaṃnyāsau rasarājasya niścitam /Context
RRS, 9, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Context
RRS, 9, 12.1
  svedanato mardanataḥ kacchapayantrasthito raso jarati /Context