References

RCūM, 10, 59.4
  svedakledavadhānvrajanti ca punardhmātāśca sattvāni te //Context
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Context
RCūM, 15, 31.1
  svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ /Context
RCūM, 15, 32.1
  svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam /Context
RCūM, 15, 33.1
  mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ /Context
RCūM, 15, 34.1
  svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam /Context
RCūM, 15, 52.1
  svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ /Context
RCūM, 15, 54.1
  bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param /Context
RCūM, 15, 55.2
  ṣoḍaśāṃśena citrāṃ tu tadatra svedanaṃ matam //Context
RCūM, 15, 59.2
  sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //Context
RCūM, 16, 87.1
  tattatkṣārāmlakasvedair yatnato vihitaścaret /Context
RCūM, 4, 41.2
  uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //Context
RCūM, 4, 82.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Context
RCūM, 4, 86.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Context
RCūM, 4, 89.2
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //Context
RCūM, 4, 90.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Context
RCūM, 4, 113.2
  bhūmau nikhanyate yattatsvedanaṃ saṃprakīrtitam //Context
RCūM, 4, 115.1
  dvāvetau svedasaṃnyāsau rasarājasya niścitam /Context
RCūM, 5, 2.1
  svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ /Context
RCūM, 5, 13.1
  pradravatyativegena svedato nātra saṃśayaḥ /Context
RCūM, 5, 121.2
  parpaṭyādirasādīnāṃ svedanāya prakīrtitā //Context